Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4368
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāraṇa:: motivation
iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / (1.1) Par.?
vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // (1.2) Par.?
sāraṇātaila
maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām / (2.1) Par.?
saṃyojyaikasya vasāṃ tataḥ pacetsāraṇātailam // (2.2) Par.?
jyotiṣmatīvibhītakakarañjakaṭutumbītailamekasmāt / (3.1) Par.?
dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // (3.2) Par.?
raktavarga
dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca / (4.1) Par.?
mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // (4.2) Par.?
vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca / (5.1) Par.?
karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // (5.2) Par.?
sāraṇa
paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / (6.1) Par.?
tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam // (6.2) Par.?
mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / (7.1) Par.?
tailārdrapaṭena tato bījaṃ prakṣipya samakālam // (7.2) Par.?
piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / (8.1) Par.?
akṣīyamāṇo milati ca bījair baddho bhavatyeva // (8.2) Par.?
mercury:: pratisāraṇa
tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam / (9.1) Par.?
sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu // (9.2) Par.?
mercury:: anusāraṇa
bījena triguṇena tu sūtakamanusārayetprakāśastham / (10.1) Par.?
īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu // (10.2) Par.?
sāraṇāyantra
kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca / (11.1) Par.?
tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // (11.2) Par.?
tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / (12.1) Par.?
pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // (12.2) Par.?
sāraṇāyantra
kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / (13.1) Par.?
mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā // (13.2) Par.?
aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / (14.1) Par.?
madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // (14.2) Par.?
tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / (15.1) Par.?
tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā // (15.2) Par.?
tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / (16.1) Par.?
antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ // (16.2) Par.?
sāraṇāyantra
kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / (17.1) Par.?
aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // (17.2) Par.?
niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / (18.1) Par.?
nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // (18.2) Par.?
sāraṇāyantra
vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / (19.1) Par.?
uttānaikā kāryā niśchidrā chidramudritā ca tanau // (19.2) Par.?
dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / (20.1) Par.?
uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya // (20.2) Par.?
svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / (21.1) Par.?
bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // (21.2) Par.?
sāraṇā (6)
sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā / (22.1) Par.?
nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // (22.2) Par.?
mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / (23.1) Par.?
jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // (23.2) Par.?
sāraṇā:: with ḍamaruyantra
athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ / (24.1) Par.?
sarati rasendro vidhinā jñātvā tatkarmakauśalyam // (24.2) Par.?
jāraṇā after sāraṇā => vedha potency
tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / (25.1) Par.?
punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam // (25.2) Par.?
sāraṇā:: with krāmaṇāvasā
krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva / (26.1) Par.?
capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ // (26.2) Par.?
sāraṇa, krāmaṇa:: with lead etc.
sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / (27.1) Par.?
kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // (27.2) Par.?
druti, sāraṇā
mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram / (28.1) Par.?
dravati ca kanake sūtaḥ saṃsāryate vidhinā // (28.2) Par.?
mercury:: preparation for vedha
tasmād dravyavidhāyī sūto bījena sārito laghunā / (29.1) Par.?
samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ // (29.2) Par.?
(prati-, anu-)sāraṇā
sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / (30.1) Par.?
dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena // (30.2) Par.?
sāraṇa <=> vedha potency
śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca / (31.1) Par.?
anusārito'yutena ca vidhināpi balābalaṃ jñātvā // (31.2) Par.?
anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu / (32.1) Par.?
sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca // (32.2) Par.?
koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena / (33.1) Par.?
pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ // (33.2) Par.?
pratisāritastathābjaṃ tvanusāritaḥ kharvavedhī ca / (34.1) Par.?
evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā // (34.2) Par.?
anusāritena sārito vidhyati śulbaṃ nikharvasaṃkhyākam / (35.1) Par.?
pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham // (35.2) Par.?
lead (?):: vedha (?)
vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / (36.1) Par.?
tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam // (36.2) Par.?
iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ // (37.1) Par.?
Duration=0.13006901741028 secs.