Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
Atharvaveda (Śaunaka)
AVŚ, 4, 39, 6.2 sā ma ādityena vatseneṣam ūrjaṃ kāmaṃ duhām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 40.1 aurṇānām ādityena //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 4.2 adhvaryuṇartvijā cakṣuṣādityena /
BĀU, 4, 3, 2.3 ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
Chāndogyopaniṣad
ChU, 3, 18, 5.2 sa ādityena jyotiṣā bhāti ca tapati ca /
Gopathabrāhmaṇa
GB, 1, 1, 36, 4.0 ādityena raśmīn //
GB, 1, 4, 20, 2.0 ubhayatojyotiṣo vā ime lokā agnineta ādityenāmuta iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 10, 11.1 tān vā etān mṛtyūn sāmnodgātātmānaṃ ca yajamānaṃ cātivahaty om ity etenākṣareṇa prāṇenāmunādityena //
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
Jaiminīyabrāhmaṇa
JB, 1, 232, 7.0 agninā vā ayaṃ loko jyotiṣmān ādityenāsau //
Kauśikasūtra
KauśS, 7, 6, 15.0 eṣa ma ādityaputras tan me gopāyasvety ādityena samīkṣate //
Kauṣītakibrāhmaṇa
KauṣB, 8, 9, 15.0 upasadyam iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 20.0 samiddham iva vā etad ahar amunādityena bhavatīti //
Kāṭhakasaṃhitā
KS, 13, 5, 45.0 tān dyāvāpṛthivībhyām evāvastān nibādhyādityena parastād rātryā anudanta //
KS, 13, 5, 50.0 dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
Pañcaviṃśabrāhmaṇa
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
Taittirīyabrāhmaṇa
TB, 2, 1, 11, 1.5 agnim eva tad ādityena sāyaṃ pariṣiñcati /
Taittirīyopaniṣad
TU, 1, 5, 2.2 ādityena vāva sarve lokā mahīyante /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 11, 2.2 dyaur vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
Ṛgvedakhilāni
ṚVKh, 1, 1, 1.1 samaikṣiṣyordhvamahasa ādityena sahīyasā /
Mahābhārata
MBh, 1, 104, 9.48 saṃgatā ca tataḥ subhrūr ādityena mahātmanā //
MBh, 3, 220, 22.2 ādityenevāṃśumatā mandaraś cārukandaraḥ //
MBh, 7, 144, 38.1 ādityena yathā vyāptaṃ tamo loke praṇaśyati /
MBh, 7, 165, 72.2 ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan //
Rāmāyaṇa
Rām, Ki, 41, 32.2 ādityena prasannena śailo dattavaraḥ purā //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 120.0 agninādityena ca śrītam aśnāti //