Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ vāva bhagavas te pitodgātāram amanyateti hovāca / (1.1) Par.?
tad u ha prācīnaśālā vidur ya eṣām ayaṃ vṛta udgātāsa / (1.2) Par.?
tasmin ha nānuviduḥ // (1.3) Par.?
te hocur anudhāvata kāṇḍviyam iti / (2.1) Par.?
taṃ hānusasruḥ / (2.2) Par.?
te ha kāṇḍviyam udgātāraṃ cakrire brahmāṇam prācīnaśālim // (2.3) Par.?
taṃ hābhyavekṣyovācaivam eṣa brāhmaṇo moghāya vādāya nāglāyat / (3.1) Par.?
sa nāṇu sāmno 'nvicchatīti / (3.2) Par.?
ati haivainaṃ tac cakre // (3.3) Par.?
sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati / (4.1) Par.?
sa hāsya tatra mṛtyor īśe // (4.2) Par.?
atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca / (5.1) Par.?
yadā hy eva retaḥ siktam prāṇa āviśaty atha tat sambhavati // (5.2) Par.?
atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati / (6.1) Par.?
sa haivāsya tatra mṛtyor īśe // (6.2) Par.?
atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva // (7.1) Par.?
atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati / (8.1) Par.?
sa u haivāsya tatra mṛtyor īśe // (8.2) Par.?
atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva / (9.1) Par.?
prāṇo hy āpaḥ // (9.2) Par.?
taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam // (10.1) Par.?
tān vā etān mṛtyūn sāmnodgātātmānaṃ ca yajamānaṃ cātivahaty om ity etenākṣareṇa prāṇenāmunādityena // (11.1) Par.?
tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta vā pitaiṣām / (12.1) Par.?
eko ha devo manasi praviṣṭaḥ pūrvo ha jajñe sa u garbhe 'ntar iti // (12.2) Par.?
tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena // (13.1) Par.?
Duration=0.051423072814941 secs.