Occurrences

Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Ānandakanda
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Kauśikasūtradārilabhāṣya
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 3, 4, 1.1 athāto vratādeśavisarjane vyākhyāsyāmaḥ //
BhārGS, 3, 5, 9.1 saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane //
BhārGS, 3, 5, 9.1 saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane //
BhārGS, 3, 7, 7.0 pūrvavad ādeśaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 6.4 athāta ādeśo neti neti /
Chāndogyopaniṣad
ChU, 3, 5, 1.2 guhyā evādeśā madhukṛtaḥ /
ChU, 3, 5, 2.1 te vā ete guhyā ādeśā etad brahmābhyatapan /
ChU, 3, 19, 1.1 ādityo brahmety ādeśaḥ /
ChU, 6, 1, 3.2 uta tam ādeśam aprākṣyaḥ yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti /
ChU, 6, 1, 3.3 kathaṃ nu bhagavaḥ sa ādeśo bhavatīti //
ChU, 6, 1, 6.3 evaṃ somya sa ādeśo bhavatīti //
ChU, 7, 25, 1.3 athāto 'haṃkārādeśa eva /
ChU, 7, 25, 2.1 athāta ātmādeśa eva /
Gobhilagṛhyasūtra
GobhGS, 1, 7, 3.0 amuṣmai tvā juṣṭaṃ nirvapāmīti devatānāmādeśaṃ sakṛd dvis tūṣṇīm //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 21, 4.1 tasyaiṣa ādeśo yad etad vidyuto vyadyutad ā3 iti nyamīmiṣad ā3 /
JUB, 4, 24, 12.1 tasyaiṣa ādeśo yo 'yaṃ dakṣiṇe 'kṣann antaḥ /
Khādiragṛhyasūtra
KhādGS, 1, 1, 2.0 udagayanapūrvapakṣapuṇyāheṣu prāg āvartanād ahnaḥ kālo 'nādeśe //
KhādGS, 3, 4, 28.0 tadādeśam anājñāte //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 28.0 pradhānadravyavyāpattau sāṅgāvṛttis tadādeśāt //
Mānavagṛhyasūtra
MānGS, 1, 23, 22.0 ādeśe yathā purastād vyākhyātam //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 2.0 anādeśe trirātram upavāsaḥ puṣyeṇārambhaḥ //
Taittirīyopaniṣad
TU, 1, 11, 4.4 eṣa ādeśaḥ /
TU, 2, 3, 1.13 ādeśa ātmā /
Vārāhagṛhyasūtra
VārGS, 6, 2.0 upanayanena vratādeśā vyākhyātāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 71.1 karmaṇāṃ gaṇādeśe pratyṛcaṃ karoti pratiparyāyaṃ ca //
Āpastambagṛhyasūtra
ĀpGS, 20, 13.1 caturṣu saptasu vā parṇeṣu nāmādeśaṃ dadhāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 10.1 na cātra nāmādeśaḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 5, 1.1 athādeśā upaniṣadām /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 13.1 evam anādeśe sarveṣu bhūtikarmasu purastāccopariṣṭāc caitābhir eva juhuyāt //
ŚāṅkhGS, 2, 11, 13.0 pūrṇe kāle carite brahmacarye śaṃyor bārhaspatyānte vede 'nūkte rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta //
Arthaśāstra
ArthaŚ, 1, 18, 3.1 puruṣādhiṣṭhitaśca saviśeṣam ādeśam anutiṣṭhet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 48.0 eca igghrasvādeśe //
Aṣṭādhyāyī, 1, 1, 56.0 sthānivad ādeśo 'nalvidhau //
Aṣṭādhyāyī, 6, 4, 120.0 ata ekahalmadhye 'nādeśāder liṭi //
Aṣṭādhyāyī, 7, 2, 86.0 yuṣmadasmador anādeśe //
Aṣṭādhyāyī, 8, 2, 5.0 ekādeśa udāttenodāttaḥ //
Aṣṭādhyāyī, 8, 3, 59.0 ādeśapratyayayoḥ //
Mahābhārata
MBh, 1, 87, 16.3 daivādeśād āpadaṃ prāpya vidvāṃś caren nṛśaṃsaṃ na hi jātu rājā //
MBh, 1, 200, 9.52 vacanānāṃ ca vividhān ādeśāṃśca samīkṣitā /
MBh, 3, 31, 25.2 dhātur ādeśam anveti tanmayo hi tadarpaṇaḥ //
MBh, 3, 288, 4.2 ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama //
MBh, 5, 33, 103.2 tvayaiva bālā vardhitāḥ śikṣitāśca tavādeśaṃ pālayantyāmbikeya //
MBh, 12, 29, 126.2 yasyādeśena tad vittaṃ vyabhajanta dvijātayaḥ //
MBh, 12, 30, 34.2 bhavān prasādaṃ kurutāṃ svargādeśāya me prabho //
MBh, 12, 32, 21.1 evaṃ satyaṃ śubhādeśaṃ karmaṇastat phalaṃ dhruvam /
MBh, 12, 108, 5.2 laghunādeśarūpeṇa granthayogena bhārata //
MBh, 13, 81, 21.1 puṇyāḥ pavitrāḥ subhagā mamādeśaṃ prayacchata /
Nyāyasūtra
NyāSū, 2, 2, 40.0 vikārādeśopadeśāt saṃśayaḥ //
Rāmāyaṇa
Rām, Ay, 26, 8.1 ādeśo vanavāsasya prāptavyaḥ sa mayā kila /
Rām, Ay, 26, 9.1 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā /
Rām, Ay, 76, 5.2 nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ //
Rām, Ki, 17, 42.2 ānayeyaṃ tavādeśāc chvetām aśvatarīm iva //
Rām, Ki, 18, 9.1 tasya dharmakṛtādeśā vayam anye ca pārthivaḥ /
Rām, Ki, 18, 23.1 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ /
Rām, Ki, 18, 25.1 vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara /
Rām, Su, 31, 25.1 te vayaṃ bhartur ādeśaṃ bahu mānya dṛḍhavratāḥ /
Rām, Su, 36, 39.1 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ /
Rām, Su, 50, 17.1 tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu /
Rām, Su, 65, 21.1 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ /
Agnipurāṇa
AgniPur, 6, 48.1 ahaṃ vanaṃ prayāsyāmi tvadādeśapratīkṣakaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.2 yasmānniyatahetuko'pyāmayaḥ samyagbhiṣagādeśānuṣṭhānād upāttāyuḥsaṃskārāparikṣaye sati sahyavedanatāṃ pratipadyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 90.1 tadādeśāt sutatvāc ca so 'yaṃ saṃvardhito 'dhunā /
BKŚS, 4, 31.1 devādeśe tu kathite tayoktaṃ paṭulajjayā /
BKŚS, 10, 139.1 tat praviśya tadādeśād vikasadramaṇīyakam /
BKŚS, 11, 21.2 na hy ādeśam upekṣante tvādṛśā mādṛśām iti //
BKŚS, 12, 83.1 athāsyai gaṇikādhyakṣo rājādeśaṃ nyavedayat /
BKŚS, 14, 105.2 yad ādiṣṭaḥ sphuṭādeśair asau vidyādharādibhiḥ //
BKŚS, 15, 32.1 mayā hi śvaśurādeśād asmin vivāhanāṭake /
BKŚS, 18, 116.2 gaṇikāmātur ādeśam om iti pratyapūjayam //
BKŚS, 18, 118.1 ataḥ paraṃ madādeśān madīyāḥ paricārikāḥ /
BKŚS, 18, 530.1 tvādṛśaḥ sthirasattvasya mādṛśādeśakāriṇaḥ /
BKŚS, 18, 617.2 prāviśaṃ mātur ādeśād āvāsaṃ gurucārutam //
BKŚS, 20, 99.1 taṃ ca pretam asau dṛṣṭvā sādhitādeśam āgatam /
BKŚS, 21, 72.2 kartāsmi bhavadādeśam ativāhya niśām iti //
BKŚS, 21, 83.1 iti tasmin kṛtādeśe gate svavivadhaṃ prati /
BKŚS, 21, 90.2 siddhapravrajitādeśajātabhītir acintayat //
BKŚS, 21, 138.1 anubhūtau tathābhūtau tadādeśau mayādhunā /
BKŚS, 22, 100.2 kāryam etan na vā kāryaṃ vinādeśād guror iti //
BKŚS, 22, 239.1 ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra /
BKŚS, 27, 53.1 kiṃtu bhūbhartur ādeśo durlaṅghyaḥ puravāsibhiḥ /
BKŚS, 28, 49.1 asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam /
Daśakumāracarita
DKCar, 1, 2, 12.4 tadādeśānuguṇameva bhavadāgamanamabhūt /
DKCar, 1, 2, 17.2 tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 8, 189.0 adya tu tvadādeśakāriṇyevāham iti //
Harṣacarita
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Kirātārjunīya
Kir, 3, 30.2 taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau //
Kir, 6, 46.1 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ /
Kir, 11, 46.1 kṛṣṇadvaipāyanādeśād bibharmi vratam īdṛśam /
Kātyāyanasmṛti
KātySmṛ, 1, 832.2 rājādeśena moktavyā vikhyāpya janasaṃnidhau //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.2 kim idaṃ śe iti supām ādeśaś chandasi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.2 uñaḥ itāvanārṣe ūṃ ity ayam ādeśo bhavati dīrgho 'nunāsikaśca śākalyasya matena pragṛhyasaṃjñakaśca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 42.1, 1.2 kim idaṃ śi iti jaśśasoḥ ṣiḥ iti śiḥ ādeśaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 11.3 mohayitvā mamādeśāt saṃsāre vinipātaya //
KūPur, 1, 11, 283.2 sthāpayanti mamādeśād yāvadābhūtasaṃplavam //
KūPur, 1, 14, 77.2 tāvat tiṣṭha mamādeśāt svādhikāreṣu nirvṛtaḥ //
KūPur, 1, 15, 116.2 ādeśaṃ pratyapadyanta śirasāsuravidviṣoḥ //
KūPur, 1, 21, 61.2 ādeśād vāsudevasya bhaktānugrahakāraṇāt //
KūPur, 1, 51, 28.2 yogeśvarāṇāmādeśād vedasaṃsthāpanāya vai //
KūPur, 2, 31, 83.2 bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 78.2 ādeśakāle yogasya darśanaṃ hi na vidyate //
LiPur, 2, 20, 26.2 prāṇadravyapradānena ādeśaiśca itastataḥ //
Matsyapurāṇa
MPur, 20, 5.1 gargādeśādvane dogdhrīṃ rakṣantaste tapodhanāḥ /
MPur, 41, 16.3 daivādeśādāpadaṃ prāpya vidvāṃścarennṛśaṃsaṃ hi na jātu rājā //
MPur, 61, 35.1 atha brahmaṇa ādeśāllocaneṣvavasannimiḥ /
Meghadūta
Megh, Uttarameghaḥ, 12.1 vāsaś citraṃ madhu nayanayor vibhramādeśadakṣaṃ puṣpodbhedaṃ saha kisalayair bhūṣaṇānāṃ vikalpam /
Suśrutasaṃhitā
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Tantrākhyāyikā
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
Viṣṇupurāṇa
ViPur, 1, 15, 75.2 ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samavasthitaḥ //
ViPur, 1, 19, 21.2 śīghram eṣa mamādeśād durātmā nīyatāṃ kṣayam //
ViPur, 5, 1, 72.2 nidre gaccha mamādeśātpātālatalasaṃśrayān /
Yājñavalkyasmṛti
YāSmṛ, 2, 304.1 dvinetrabhedino rājadviṣṭādeśakṛtas tathā /
YāSmṛ, 3, 23.2 trirātram ā vratādeśād daśarātram ataḥ param //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 14.2 ādeśe 'haṃ bhagavato varteyāmīvasūdana /
BhāgPur, 3, 17, 2.1 ditis tu bhartur ādeśād apatyapariśaṅkinī /
BhāgPur, 3, 19, 23.2 smarantyā bhartur ādeśaṃ stanāc cāsṛk prasusruve //
BhāgPur, 3, 20, 10.2 te vai brahmaṇa ādeśāt katham etad abhāvayan //
BhāgPur, 3, 21, 49.2 smaran bhagavadādeśam ity āha ślakṣṇayā girā //
BhāgPur, 3, 33, 13.1 sā cāpi tanayoktena yogādeśena yogayuk /
BhāgPur, 4, 8, 71.2 samāhitaḥ paryacarad ṛṣyādeśena pūruṣam //
BhāgPur, 4, 12, 2.3 yattvaṃ pitāmahādeśādvairaṃ dustyajamatyajaḥ //
BhāgPur, 4, 12, 42.2 vanaṃ madādeśakaro 'jitaṃ prabhuṃ jigāya tadbhaktaguṇaiḥ parājitam //
BhāgPur, 4, 20, 17.3 anuśāsita ādeśaṃ śirasā jagṛhe hareḥ //
BhāgPur, 4, 20, 33.2 madādeśakaro lokaḥ sarvatrāpnoti śobhanam //
BhāgPur, 4, 21, 12.1 sarvatrāskhalitādeśaḥ saptadvīpaikadaṇḍadhṛk /
BhāgPur, 4, 23, 2.2 niṣpāditeśvarādeśo yadarthamiha jajñivān //
BhāgPur, 4, 24, 71.1 yogādeśamupāsādya dhārayanto munivratāḥ /
BhāgPur, 11, 4, 15.1 oṃ ity ādeśam ādāya natvā taṃ suravandinaḥ /
Bhāratamañjarī
BhāMañj, 7, 613.1 tato duryodhanādeśādgāḍhe tamasi saṃtataiḥ /
Garuḍapurāṇa
GarPur, 1, 106, 13.2 trirātram ā vratādeśād daśarātram ataḥ param //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 36.0 mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ //
Hitopadeśa
Hitop, 2, 102.2 siddhānām ayam ādeśaḥ ṛddhiś cittavikāriṇī //
Hitop, 3, 71.1 rājādeśaś cānatikramaṇīya iti yathāśrutaṃ nivedayāmi śṛṇu deva /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 137.3 tad devapādādeśād bahir niḥsṛtya svavikramaṃ darśayāmi /
Kathāsaritsāgara
KSS, 1, 2, 3.1 tapasārādhitā devī svapnādeśena sā ca tam /
KSS, 1, 6, 3.1 tadādeśena gatvā ca kāṇabhūtiṃ dadarśa saḥ /
KSS, 1, 7, 25.1 svapnādeśena devyā ca tayaiva preṣitastataḥ /
KSS, 2, 4, 193.2 svādhīnāṃ rūpaṇikāṃ rājādeśena tāṃ cakruḥ //
KSS, 2, 5, 132.2 vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā //
KSS, 3, 1, 138.1 sā padmayoner ādeśāt pārśvaṃ sundopasundayoḥ /
KSS, 3, 4, 35.1 mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
KSS, 3, 6, 162.2 vinā hi gurvādeśena sampūrṇāḥ siddhayaḥ kutaḥ //
KSS, 3, 6, 206.2 rājādeśaṃ gṛhītvā tam ekākyeva mahānasam //
KSS, 3, 6, 207.1 tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt /
KSS, 4, 1, 121.1 tadādeśena ca prāptaṃ mayā tvaccaraṇāntikam /
KSS, 4, 2, 133.1 tato mauhūrtikādeśād anyedyur varakanyakā /
KSS, 5, 3, 156.2 svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām //
Ānandakanda
ĀK, 1, 11, 35.2 kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 12.0 iti pūrvāparādeśavaiṣamyaṃ nāsti kiṃcana //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 58.1 tadādeśāl liṅgam etad ārādhya punar āhave /
GokPurS, 10, 88.1 adṛśyāḥ sarvabhūtānāṃ durgādeśaṃ samāśritāḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 6.0 padādeśamantrasaṃpratyayārtham iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 18.2 trirātram ā vratādeśād daśarātram ataḥ param //
ParDhSmṛti, 8, 9.2 evaṃ pariṣadādeśān nāśayet tasya duṣkṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 74.2 ādeśo dīyatāṃ deva ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 54, 35.2 ādeśo dīyatāṃ tāta kariṣyāmi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 42.3 keśavaḥ preraṇe hyeṣāmādeśo dīyatāṃ prabho //