Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 46.2 labdho hitāya śāpastu durvāsasyānanāddhareḥ //
LiPur, 1, 6, 8.2 svadhā sā merurājasya patnī padmasamānanā //
LiPur, 1, 20, 58.2 pratyāsannam athāyāntaṃ bālārkābhaṃ mahānanam //
LiPur, 1, 29, 15.1 atha dṛṣṭvāparā nāryaḥ kiṃcit prahasitānanāḥ /
LiPur, 1, 43, 51.1 tasya tadvacanaṃ śrutvā bhavānī harṣitānanā /
LiPur, 1, 44, 23.2 sampūrṇau paramāmbhobhir aravindāvṛtānanau //
LiPur, 1, 50, 4.1 hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ /
LiPur, 1, 51, 12.2 varāhagajasiṃharkṣaśārdūlakarabhānanaiḥ //
LiPur, 1, 55, 32.1 śubhānanā śubhaśroṇir divyā vai puñjikasthalā /
LiPur, 1, 64, 58.2 yathā maheśvaro'paśyat sagaṇo hṛṣitānanaḥ //
LiPur, 1, 64, 100.2 labdhamadyānanaṃ dṛṣṭaṃ tava bāla mamājñayā //
LiPur, 1, 71, 129.1 na yayau tṛptimīśānaḥ pibanskandānanāmṛtam /
LiPur, 1, 80, 20.2 kāściddṛṣṭvā hariṃ nāryaḥ kiṃcit prahasitānanāḥ //
LiPur, 1, 85, 109.1 aṅgulījapasaṃkhyānamekamekaṃ śubhānane /
LiPur, 1, 85, 224.2 pañcaviṃśatilakṣāṇāṃ japena kamalānane //
LiPur, 1, 92, 74.2 tamuvāca punar viṣṇur brahmāṇaṃ kupitānanam //
LiPur, 1, 101, 4.1 tapastepe tayā sārdhamanujā ca śubhānanā /
LiPur, 1, 101, 6.1 jyeṣṭhā hyaparṇā hyanujā caikaparṇā śubhānanā /
LiPur, 1, 103, 14.2 ṣaḍbhiḥ sarvāntakaḥ śrīmān tathaiva vikṛtānanaḥ //
LiPur, 1, 103, 72.2 apṛcchatkṣetramāhātmyaṃ bhavānī harṣitānanā //
LiPur, 1, 105, 9.1 ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam /
LiPur, 2, 5, 73.1 vānarānanavadbhāti parvatasya mukhaṃ yathā /
LiPur, 2, 5, 85.1 karasaṃmitamadhyāṅgīṃ pañcasnigdhāṃ śubhānanām /
LiPur, 2, 5, 94.1 śākhāmṛgānanaṃ dṛṣṭvā nāradaṃ parvataṃ tathā /