Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 17, 6.0 tapaḥkāryatvād ānantyabrahmasāyujyavat //
PABh zu PāśupSūtra, 4, 1, 7.0 taducyate tapaānantyāya prakāśate ityeṣa pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 13.0 āha kiṃ parimiteṣvartheṣvānantyaśabdaḥ utāparimiteṣu kiṃ vā parimitāparimiteṣviti //
PABh zu PāśupSūtra, 4, 1, 14.0 ucyate parimitāparimiteṣvartheṣu ānantyaśabdaḥ //
PABh zu PāśupSūtra, 4, 1, 16.0 tasya kuśalākuśaleṣu bhāveṣv ānantyaśabdaḥ //
PABh zu PāśupSūtra, 4, 1, 20.2 ānantyaṃ punate vidvān nābhātvaṃ yo na paśyati //
PABh zu PāśupSūtra, 4, 1, 21.0 ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 5, 32, 6.0 dharmātmavacanād atigatyānantyavad ityarthaḥ //