Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 133, 22.1 anāptair dattam ādatte naraḥ śastram alohajam /
MBh, 1, 134, 15.1 śilpibhiḥ sukṛtaṃ hyāptair vinītair veśmakarmaṇi /
MBh, 1, 135, 8.1 śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam /
MBh, 1, 192, 1.2 tato rājñāṃ carair āptaiścāraḥ samupanīyata /
MBh, 1, 193, 5.2 adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ /
MBh, 1, 193, 17.2 te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ //
MBh, 3, 54, 36.2 anyaiśca kratubhir dhīmān bahubhiścāptadakṣiṇaiḥ //
MBh, 3, 57, 10.2 vārṣṇeyam ānayāmāsa puruṣair āptakāribhiḥ //
MBh, 3, 78, 5.1 īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ /
MBh, 3, 126, 6.2 anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ //
MBh, 3, 126, 34.2 teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ //
MBh, 3, 133, 17.2 tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir jale sarvān majjayatīti naḥ śrutam //
MBh, 3, 187, 8.1 mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 228, 17.1 tasmād gacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ /
MBh, 4, 6, 13.2 āpto vivādaḥ paramo viśāṃ pate na vidyate kiṃcana matsya hīnataḥ /
MBh, 5, 30, 4.1 āpto dūtaḥ saṃjaya supriyo 'si kalyāṇavāk śīlavān dṛṣṭimāṃśca /
MBh, 5, 32, 29.1 anāptānāṃ pragrahāt tvaṃ narendra tathāptānāṃ nigrahāccaiva rājan /
MBh, 7, 9, 61.1 daśāśvamedhān ājahre svannapānāptadakṣiṇān /
MBh, 7, 16, 25.1 brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 8, 48, 3.1 mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra /
MBh, 12, 14, 11.1 yajatāṃ vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 12, 68, 22.1 na yajñāḥ sampravarteran vidhivat svāptadakṣiṇāḥ /
MBh, 12, 69, 28.2 nyased amātyānnṛpatiḥ svāptān vā puruṣān hitān //
MBh, 12, 78, 10.1 nānāptadakṣiṇair yajñair yajante viṣaye mama /
MBh, 12, 84, 17.1 sambaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ /
MBh, 12, 92, 33.1 yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ /
MBh, 12, 94, 26.2 eteṣvāptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram //
MBh, 12, 104, 14.2 daṇḍaṃ ca dūṣayed asya puruṣair āptakāribhiḥ //
MBh, 12, 104, 40.2 āptair manuṣyair upacārayeta pureṣu rāṣṭreṣu ca samprayuktaḥ //
MBh, 12, 120, 48.2 āpto rājan kulīnaśca paryāpto rājyasaṃgrahe //
MBh, 12, 127, 10.1 aśvamedhaiśca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 12, 255, 31.1 svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ /
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 61, 70.1 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ /
MBh, 13, 100, 19.1 ācāryasya pituścaiva sakhyur āptasya cātitheḥ /
MBh, 13, 119, 22.1 rājaputrasukhaṃ prāpya ṛtūṃścaivāptadakṣiṇān /
MBh, 13, 131, 35.1 dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ /
MBh, 13, 152, 6.1 yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ /
MBh, 14, 2, 3.1 yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 14, 13, 19.2 anyaiśca vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ //
MBh, 14, 13, 21.1 sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 14, 88, 9.1 āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa /
MBh, 15, 10, 10.2 tān āptaiḥ puruṣair dūrād ghātayethāḥ parasparam //
MBh, 15, 47, 14.1 preṣayāmāsa sa narān vidhijñān āptakāriṇaḥ /
MBh, 16, 8, 31.2 anviṣya dāhayāmāsa puruṣair āptakāribhiḥ //