Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 116.2 āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā //
ManuS, 2, 40.1 naitair apūtair vidhivad āpady api hi karhicit /
ManuS, 2, 113.2 āpady api hi ghorāyāṃ na tv enām iriṇe vapet //
ManuS, 2, 241.1 abrāhmaṇād adhyāyanam āpatkāle vidhīyate /
ManuS, 3, 14.1 na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ /
ManuS, 5, 43.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ManuS, 7, 213.1 āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api /
ManuS, 7, 214.1 saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam /
ManuS, 9, 55.2 ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi //
ManuS, 9, 102.2 āpady apatyaprāptiś ca dāyadharmaṃ nibodhata //
ManuS, 9, 166.1 mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi /
ManuS, 9, 280.1 āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā /
ManuS, 9, 310.1 parām apy āpadaṃ prāpto brāhmaṇān na prakopayet /
ManuS, 9, 332.2 āpady api hi yas teṣāṃ kramaśas tan nibodhata //
ManuS, 10, 118.1 caturtham ādadāno 'pi kṣatriyo bhāgam āpadi /
ManuS, 10, 130.1 ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ /
ManuS, 11, 28.1 āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ /
ManuS, 11, 29.2 āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ //
ManuS, 11, 34.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
ManuS, 11, 228.2 pāpakṛnmucyate pāpāt tathā dānena cāpadi //