Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 8, 7.3 kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā //
MBh, 1, 44, 17.2 kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham //
MBh, 1, 68, 4.5 kumāro devagarbhābhaḥ sa tatrāśu vyavardhata /
MBh, 1, 68, 13.1 gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam /
MBh, 1, 77, 27.2 kumāraṃ devagarbhābhaṃ rājīvanibhalocanam //
MBh, 1, 92, 17.6 kumāraṃ devagarbhābhaṃ pratīpamahiṣī tadā //
MBh, 1, 92, 31.2 yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane /
MBh, 1, 100, 30.2 jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ /
MBh, 1, 105, 7.59 sa rājā devarājābho vijigīṣur vasuṃdharām /
MBh, 1, 126, 5.1 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā /
MBh, 1, 142, 3.1 kasya tvaṃ suragarbhābhe kā cāsi varavarṇini /
MBh, 1, 142, 7.2 adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam //
MBh, 1, 142, 24.5 tatastasyāmbudābhasya /
MBh, 1, 161, 8.2 kāmaḥ kamalagarbhābhe pratividhyan na śāmyati //
MBh, 1, 180, 22.1 tam abravīn nirmalatoyadābho halāyudho 'nantarajaṃ pratītaḥ /
MBh, 1, 213, 42.6 meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ /
MBh, 2, 16, 50.2 apṛcchannavahemābhāṃ rākṣasīṃ tām arākṣasīm //
MBh, 2, 16, 51.1 kā tvaṃ kamalagarbhābhe mama putrapradāyinī /
MBh, 2, 22, 17.1 taptacāmīkarābheṇa kiṅkiṇījālamālinā /
MBh, 2, 47, 17.1 indragopakavarṇābhāñ śukavarṇānmanojavān /
MBh, 2, 47, 23.1 kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ /
MBh, 2, 48, 19.2 śailābhānnityamattāṃśca abhitaḥ kāmyakaṃ saraḥ //
MBh, 3, 34, 83.2 sparśam āśīviṣābhānāṃ martyaḥ kaścana saṃsahet //
MBh, 3, 42, 5.1 tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ /
MBh, 3, 71, 9.1 adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi /
MBh, 3, 107, 12.2 kvacid añjanapuñjābhaṃ himavantam upāgamat //
MBh, 3, 119, 12.1 nūnaṃ samṛddhān pitṛlokabhūmau cāmīkarābhān kṣitijān praphullān /
MBh, 3, 123, 9.3 patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ //
MBh, 3, 146, 6.2 sahasrapattram arkābhaṃ divyaṃ padmam udāvahat //
MBh, 3, 146, 30.2 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā //
MBh, 3, 155, 61.2 lohitair añjanābhaiś ca vaiḍūryasadṛśair api //
MBh, 3, 155, 65.1 pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ /
MBh, 3, 155, 66.1 vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ /
MBh, 3, 155, 78.1 caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ /
MBh, 3, 155, 78.2 ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ //
MBh, 3, 155, 80.1 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ /
MBh, 3, 155, 81.1 kvacid añjanavarṇābhāḥ kvacit kāñcanasaṃnibhāḥ /
MBh, 3, 155, 82.2 śaśalohitavarṇābhāḥ kvacid gairikadhātavaḥ //
MBh, 3, 157, 37.1 citrā vividhavarṇābhāś citramañjaridhāriṇaḥ /
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 3, 186, 67.2 kecit kamalapattrābhāḥ keciddhiṅgulakaprabhāḥ //
MBh, 3, 186, 86.1 atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ /
MBh, 3, 209, 3.2 dīpto jvālair anekābhair agnir eko 'tha vīryavān //
MBh, 3, 210, 4.2 tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata //
MBh, 3, 266, 46.1 tataḥ parvataśṛṅgābhaṃ ghorarūpaṃ bhayāvaham /
MBh, 3, 267, 10.1 śirīṣakusumābhānāṃ siṃhānām iva nardatām /
MBh, 3, 293, 10.2 putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam //
MBh, 4, 13, 4.1 tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva /
MBh, 4, 16, 11.2 upātiṣṭhata meghābhaḥ paryaṅke sopasaṃgrahe //
MBh, 4, 30, 13.2 suvarṇapṛṣṭhaṃ sūryābhaṃ sūryadatto 'bhyahārayat //
MBh, 4, 34, 12.1 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ /
MBh, 4, 38, 29.1 kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ /
MBh, 4, 39, 15.2 kirīṭaṃ mūrdhni sūryābhaṃ tena māhuḥ kirīṭinam //
MBh, 4, 52, 18.2 viyadgatāṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ /
MBh, 4, 60, 3.1 sa tena bāṇena samarpitena jāmbūnadābhena susaṃśitena /
MBh, 4, 60, 7.1 tataḥ prabhinnena mahāgajena mahīdharābhena punar vikarṇaḥ /
MBh, 4, 60, 12.1 nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham /
MBh, 5, 57, 24.2 viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān //
MBh, 5, 97, 5.2 uttiṣṭhati suvarṇābhaṃ vārbhir āpūrayañ jagat //
MBh, 5, 98, 15.1 jaladābhāṃstathā śailāṃstoyaprasravaṇānvitān /
MBh, 5, 116, 15.2 kumārīṃ devagarbhābhām ekaputrabhavāya me //
MBh, 5, 149, 82.2 adṛśyaṃstatra giryābhāḥ sahasraśatayodhinaḥ //
MBh, 5, 176, 24.2 spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā //
MBh, 5, 183, 12.1 tato 'paśyaṃ pātito rājasiṃha dvijān aṣṭau sūryahutāśanābhān /
MBh, 6, 7, 34.2 striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ //
MBh, 6, 17, 22.3 syandanair varavarṇābhair bhīṣmasyāsan puraḥsarāḥ //
MBh, 6, 19, 26.1 teṣām ādityacandrābhāḥ kanakottamabhūṣaṇāḥ /
MBh, 6, 56, 4.2 suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ //
MBh, 6, 67, 27.2 nakṣatravimalābhāni śastrāṇi bharatarṣabha //
MBh, 6, 88, 5.1 saṃpradīptāṃ maholkābhām aśanīṃ maghavān iva /
MBh, 7, 2, 25.1 etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ jaitraṃ ca me dhvajam indīvarābham /
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 19, 35.2 teṣām ādityavarṇābhā marīcyaḥ pracakāśire //
MBh, 7, 19, 36.2 balākāśabalābhrābhaṃ dadṛśe rūpam āhave //
MBh, 7, 22, 17.2 palāladhūmavarṇābhāḥ saindhavāḥ śīghram āvahan //
MBh, 7, 22, 46.2 padmakiñjalkavarṇābhā daṇḍadhāram udāvahan //
MBh, 7, 22, 58.2 śvetāṇḍāḥ kukkuṭāṇḍābhā daṇḍaketum udāvahan //
MBh, 7, 22, 59.1 āṭarūṣakapuṣpābhā hayāḥ pāṇḍyānuyāyinām /
MBh, 7, 25, 12.2 nārācair arkaraśmyābhair bhīmasenaṃ smayann iva //
MBh, 7, 25, 31.1 tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ /
MBh, 7, 30, 22.2 vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ //
MBh, 7, 30, 26.1 sampūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ /
MBh, 7, 30, 26.2 prāṃśur utpalagarbhābho nihato nyapatat kṣitau //
MBh, 7, 48, 17.2 pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam //
MBh, 7, 58, 26.1 pāṇḍaraiścandraraśmyābhair hemadaṇḍaiśca cāmaraiḥ /
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 66, 20.2 yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ //
MBh, 7, 73, 18.2 nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ //
MBh, 7, 74, 16.2 upariṣṭād atikrāntāḥ śailābhānāṃ sahasraśaḥ //
MBh, 7, 80, 7.1 indrāyudhasavarṇābhāḥ patākā bharatarṣabha /
MBh, 7, 80, 20.2 dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ //
MBh, 7, 84, 21.2 dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam //
MBh, 7, 87, 56.1 tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ /
MBh, 7, 106, 52.2 nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi //
MBh, 7, 114, 48.2 āpatantīṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ //
MBh, 7, 119, 4.2 budhasyāsīnmahendrābhaḥ putra ekaḥ purūravāḥ //
MBh, 7, 120, 44.1 te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān /
MBh, 7, 120, 44.2 mumucuḥ sūryaraśmyābhāñ śataśaḥ phalgunaṃ prati //
MBh, 7, 131, 41.1 kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam /
MBh, 7, 149, 21.1 tataḥ sa parighābhena dviṭsaṃghaghnena bāhunā /
MBh, 7, 149, 22.2 dorbhyām indradhvajābhābhyāṃ niṣpipeṣa mahītale //
MBh, 7, 150, 10.1 kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām /
MBh, 7, 150, 14.2 raśmibhiḥ sūryaraśmyābhaiḥ saṃjagrāha hayān raṇe /
MBh, 7, 150, 43.1 kṣurāntaṃ bālasūryābhaṃ maṇiratnavibhūṣitam /
MBh, 7, 164, 122.2 śarāṃśca brahmadaṇḍābhān dhṛṣṭadyumnam ayodhayat //
MBh, 7, 164, 142.2 sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat //
MBh, 7, 165, 40.3 samapadyata cārkābhe bhāradvājaniśākare //
MBh, 7, 171, 49.1 evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam /
MBh, 7, 171, 57.1 āśīviṣābhair viṃśadbhiḥ pañcabhiścāpi tāñ śaraiḥ /
MBh, 8, 8, 24.2 caran madhyaṃdinārkābhas tejasā vyadahad ripūn //
MBh, 8, 8, 27.2 balavat sūryaraśmyābhair bhittvā bhittvā vinedatuḥ //
MBh, 8, 8, 34.1 tato bhāskaravarṇābham añjogatimayasmayam /
MBh, 8, 9, 3.2 nārācair arkaraśmyābhaiḥ karmāraparimārjitaiḥ //
MBh, 8, 12, 4.2 pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca /
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 13, 19.2 tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam //
MBh, 8, 17, 15.2 nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca //
MBh, 8, 18, 27.2 vaiḍūryotpalavarṇābhaṃ hastidantamayatsarum //
MBh, 8, 26, 40.2 samajvalad bhārata pāvakābho vaikartano 'sau rathakuñjaro vṛṣaḥ //
MBh, 8, 36, 26.1 te bhujā bhogibhogābhāś candanāktā viśāṃ pate /
MBh, 8, 40, 104.2 pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanacchiraḥ //
MBh, 8, 46, 9.2 antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave /
MBh, 8, 47, 2.2 āśīviṣābhān khagamān pramuñcan drauṇiḥ purastāt sahasā vyatiṣṭhat //
MBh, 8, 54, 26.2 divākarābho maṇir eṣa divyo vibhrājate caiva kirīṭasaṃsthaḥ //
MBh, 8, 68, 15.1 mahīdharābhaiḥ patitair mahāgajaiḥ sakṛt praviddhaiḥ śaraviddhamarmabhiḥ /
MBh, 9, 3, 18.1 indrakārmukavajrābham indraketum ivocchritam /
MBh, 9, 19, 23.1 tato 'tha nāgaṃ dharaṇīdharābhaṃ madaṃ sravantaṃ jaladaprakāśam /
MBh, 9, 19, 24.2 papāta nāgo dharaṇīdharābhaḥ kṣitiprakampāccalito yathādriḥ //
MBh, 9, 27, 58.1 śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena /
MBh, 9, 43, 28.2 kecid añjanapuñjābhāḥ kecicchvetācalaprabhāḥ //
MBh, 10, 7, 23.1 śaṅkhābhāḥ śaṅkhavaktrāśca śaṅkhakarṇāstathaiva ca /
MBh, 10, 9, 11.1 paśya cāmīkarābhasya cāmīkaravibhūṣitām /
MBh, 11, 23, 5.1 eṣā cāmīkarābhasya taptakāñcanasaprabhā /
MBh, 11, 25, 12.2 pramlānanalinābhāni bhānti vaktrāṇi mādhava //
MBh, 12, 52, 31.1 tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ /
MBh, 12, 136, 111.1 taṃ dṛṣṭvā yamadūtābhaṃ mārjārastrastacetanaḥ /
MBh, 12, 149, 60.2 imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam /
MBh, 12, 160, 38.1 nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram /
MBh, 12, 162, 43.1 taṃ dṛṣṭvā puruṣādābham apadhvastaṃ kṣayāgatam /
MBh, 12, 326, 4.2 kvacit suvarṇavarṇābho vaiḍūryasadṛśaḥ kvacit //
MBh, 12, 326, 5.2 mayūragrīvavarṇābho muktāhāranibhaḥ kvacit //
MBh, 12, 335, 22.2 ekastatrābhavad bindur madhvābho ruciraprabhaḥ //
MBh, 12, 335, 57.1 śvetaṃ candraviśuddhābham aniruddhatanau sthitam /
MBh, 12, 336, 61.1 devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam /
MBh, 13, 6, 46.2 pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ na ca phalati vikarmā jīvalokena daivam //
MBh, 13, 14, 109.2 tuṣāragirikūṭābhaṃ sitābhraśikharopamam //
MBh, 13, 14, 122.1 indrāyudhasahasrābhaṃ dhanustasya mahātmanaḥ /
MBh, 13, 62, 50.2 prāsādāḥ pāṇḍurābhrābhāḥ śayyāśca kanakojjvalāḥ /
MBh, 13, 81, 5.2 tattvena ca suvarṇābhe sarvam etad bravīhi naḥ //
MBh, 13, 109, 36.2 taptakāñcanavarṇābhaṃ vimānam adhirohati //
MBh, 13, 110, 116.2 vimānaṃ candraśubhrābhaṃ divyaṃ samadhigacchati //
MBh, 13, 110, 127.1 dakṣiṇāyāṃ tu raktābhe adhastānnīlamaṇḍale /
MBh, 13, 126, 30.3 kṛṣṇavartmā yugāntābho yenāyaṃ mathito giriḥ //
MBh, 13, 140, 17.2 hantum icchanti śailābhāḥ khalino nāma dānavāḥ //
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
MBh, 15, 32, 9.2 nīlotpalābhā puradevateva kṛṣṇā sthitā mūrtimatīva lakṣmīḥ //
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /