UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8131
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
akṛtavraṇa uvāca / (1.1)
Par.?
duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi / (1.2)
Par.?
pratikartavyam abale tat tvaṃ vatse bravīhi me // (1.3)
Par.?
yadi saubhapatir bhadre niyoktavyo mate tava / (2.1)
Par.?
niyokṣyati mahātmā taṃ rāmastvaddhitakāmyayā // (2.2)
Par.?
athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchasi dhīmatā / (3.1)
Par.?
raṇe vinirjitaṃ draṣṭuṃ kuryāt tad api bhārgavaḥ // (3.2)
Par.?
sṛñjayasya vacaḥ śrutvā tava caiva śucismite / (4.1)
Par.?
yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām // (4.2)
Par.?
apanītāsmi bhīṣmeṇa bhagavann avijānatā / (5.2)
Par.?
na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ // (5.3)
Par.?
etad vicārya manasā bhavān eva viniścayam / (6.1)
Par.?
vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā // (6.2)
Par.?
bhīṣme vā kuruśārdūle śālvarāje 'thavā punaḥ / (7.1)
Par.?
ubhayor eva vā brahman yad yuktaṃ tat samācara // (7.2)
Par.?
niveditaṃ mayā hyetad duḥkhamūlaṃ yathātatham / (8.1)
Par.?
vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ // (8.2)
Par.?
akṛtavraṇa uvāca / (9.1)
Par.?
upapannam idaṃ bhadre yad evaṃ varavarṇini / (9.2)
Par.?
dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama // (9.3)
Par.?
yadi tvām āpageyo vai na nayed gajasāhvayam / (10.1)
Par.?
śālvastvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ // (10.2)
Par.?
tena tvaṃ nirjitā bhadre yasmānnītāsi bhāmini / (11.1)
Par.?
saṃśayaḥ śālvarājasya tena tvayi sumadhyame // (11.2)
Par.?
bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca / (12.1)
Par.?
tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā // (12.2)
Par.?
mamāpyeṣa mahān brahman hṛdi kāmo 'bhivartate / (13.2)
Par.?
ghātayeyaṃ yadi raṇe bhīṣmam ityeva nityadā // (13.3)
Par.?
bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi / (14.1)
Par.?
praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā // (14.2)
Par.?
bhīṣma uvāca / (15.1)
Par.?
evaṃ kathayatām eva teṣāṃ sa divaso gataḥ / (15.2)
Par.?
rātriśca bharataśreṣṭha sukhaśītoṣṇamārutā // (15.3)
Par.?
tato rāmaḥ prādurāsīt prajvalann iva tejasā / (16.1)
Par.?
śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ // (16.2)
Par.?
dhanuṣpāṇir adīnātmā khaḍgaṃ bibhrat paraśvadhī / (17.1)
Par.?
virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam // (17.2)
Par.?
tatastaṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ / (18.1)
Par.?
tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī // (18.2)
Par.?
pūjayāmāsur avyagrā madhuparkeṇa bhārgavam / (19.1)
Par.?
arcitaśca yathāyogaṃ niṣasāda sahaiva taiḥ // (19.2)
Par.?
tataḥ pūrvavyatītāni kathayete sma tāvubhau / (20.1)
Par.?
sṛñjayaśca sa rājarṣir jāmadagnyaśca bhārata // (20.2)
Par.?
tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam / (21.1)
Par.?
uvāca madhuraṃ kāle rāmaṃ vacanam arthavat // (21.2)
Par.?
rāmeyaṃ mama dauhitrī kāśirājasutā prabho / (22.1)
Par.?
asyāḥ śṛṇu yathātattvaṃ kāryaṃ kāryaviśārada // (22.2)
Par.?
paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata / (23.1)
Par.?
tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam // (23.2)
Par.?
sā cābhivādya caraṇau rāmasya śirasā śubhā / (24.1)
Par.?
spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā // (24.2)
Par.?
ruroda sā śokavatī bāṣpavyākulalocanā / (25.1)
Par.?
prapede śaraṇaṃ caiva śaraṇyaṃ bhṛgunandanam // (25.2)
Par.?
rāma uvāca / (26.1)
Par.?
yathāsi sṛñjayasyāsya tathā mama nṛpātmaje / (26.2)
Par.?
brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava // (26.3)
Par.?
bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata / (27.2) Par.?
śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho // (27.3)
Par.?
bhīṣma uvāca / (28.1)
Par.?
tasyāśca dṛṣṭvā rūpaṃ ca vayaścābhinavaṃ punaḥ / (28.2)
Par.?
saukumāryaṃ paraṃ caiva rāmaścintāparo 'bhavat // (28.3)
Par.?
kim iyaṃ vakṣyatītyevaṃ vimṛśan bhṛgusattamaḥ / (29.1)
Par.?
iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ // (29.2)
Par.?
kathyatām iti sā bhūyo rāmeṇoktā śucismitā / (30.1)
Par.?
sarvam eva yathātattvaṃ kathayāmāsa bhārgave // (30.2)
Par.?
tacchrutvā jāmadagnyastu rājaputryā vacastadā / (31.1)
Par.?
uvāca tāṃ varārohāṃ niścityārthaviniścayam // (31.2)
Par.?
preṣayiṣyāmi bhīṣmāya kuruśreṣṭhāya bhāmini / (32.1)
Par.?
kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ // (32.2)
Par.?
na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ / (33.1)
Par.?
dhakṣyāmyenaṃ raṇe bhadre sāmātyaṃ śastratejasā // (33.2)
Par.?
athavā te matistatra rājaputri nivartate / (34.1)
Par.?
tāvacchālvapatiṃ vīraṃ yojayāmyatra karmaṇi // (34.2)
Par.?
visarjitāsmi bhīṣmeṇa śrutvaiva bhṛgunandana / (35.2)
Par.?
śālvarājagataṃ ceto mama pūrvaṃ manīṣitam // (35.3)
Par.?
saubharājam upetyāham abruvaṃ durvacaṃ vacaḥ / (36.1)
Par.?
na ca māṃ pratyagṛhṇāt sa cāritrapariśaṅkitaḥ // (36.2)
Par.?
etat sarvaṃ viniścitya svabuddhyā bhṛgunandana / (37.1)
Par.?
yad atraupayikaṃ kāryaṃ taccintayitum arhasi // (37.2)
Par.?
mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ / (38.1)
Par.?
yenāhaṃ vaśam ānītā samutkṣipya balāt tadā // (38.2)
Par.?
bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam / (39.1)
Par.?
prāptāhaṃ bhṛguśārdūla carāmyapriyam uttamam // (39.2)
Par.?
sa hi lubdhaśca mānī ca jitakāśī ca bhārgava / (40.1)
Par.?
tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha // (40.2)
Par.?
eṣa me hriyamāṇāyā bhāratena tadā vibho / (41.1)
Par.?
abhavaddhṛdi saṃkalpo ghātayeyaṃ mahāvratam // (41.2)
Par.?
tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha / (42.1)
Par.?
jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ // (42.2)
Par.?
Duration=0.16181087493896 secs.