Occurrences

Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rājanighaṇṭu
Haṃsadūta

Mahābhārata
MBh, 2, 29, 9.1 śūdrābhīragaṇāścaiva ye cāśritya sarasvatīm /
MBh, 6, 10, 66.1 śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha /
Amarakośa
AKośa, 2, 41.1 ghoṣa ābhīrapallī syātpakkaṇaḥ śabarālayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 238.2 yatra nābhīranārīṇāṃ paribhūtaṃ karādharam //
Kāvyādarśa
KāvĀ, 1, 36.1 ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ /
Matsyapurāṇa
MPur, 50, 76.2 kaivartābhīraśabarā ye cānye mlecchasambhavāḥ /
MPur, 69, 59.2 ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe //
Viṣṇupurāṇa
ViPur, 4, 24, 51.1 āndhrabhṛtyāḥ saptābhīraprabhṛtayo daśa gardabhinaś ca bhūbhujo bhaviṣyanti //
ViPur, 4, 24, 68.1 saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 18.1 kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ /
Rājanighaṇṭu
RājNigh, Gr., 7.1 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
Haṃsadūta
Haṃsadūta, 1, 21.1 sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ /