Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yājñavalkyasmṛti
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 92, 6.5 sa saṃsārān na mucyeta yāvad ābhūtasaṃplavam //
Kūrmapurāṇa
KūPur, 1, 11, 283.2 sthāpayanti mamādeśād yāvadābhūtasaṃplavam //
Liṅgapurāṇa
LiPur, 1, 61, 13.2 sthānānyetāni tiṣṭhanti yāvad ābhūtasaṃplavam //
LiPur, 1, 70, 294.1 manvantareṣu sarveṣu yāvadābhūtasaṃplavam /
LiPur, 1, 70, 324.2 ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam //
LiPur, 1, 76, 5.1 śivavatkrīḍate yogī yāvadābhūtasaṃplavam /
LiPur, 1, 76, 26.2 tatra bhuktvā mahābhogān yāvad ābhūtasaṃplavam //
LiPur, 1, 76, 34.2 tatra bhuktvā mahābhogān yāvadābhūtasaṃplavam //
Matsyapurāṇa
MPur, 4, 20.1 vidyādharādhipatyaṃ ca yāvad ābhūtasaṃplavam /
MPur, 80, 11.2 vasedgaṇādhipo bhūtvā yāvadābhūtasaṃplavam /
MPur, 89, 10.3 viharetpitṛbhiḥ sārdhaṃ yāvadābhūtasaṃplavam //
MPur, 91, 10.2 pūjyamāno vasedvidvānyāvadābhūtasaṃplavam //
MPur, 106, 10.3 svarge tiṣṭhati rājendra yāvadābhūtasaṃplavam //
MPur, 106, 29.2 svargalokamavāpnoti yāvadābhūtasaṃplavam //
MPur, 111, 12.2 rakṣamāṇāśca tiṣṭhanti yāvadābhūtasaṃplavam //
MPur, 124, 94.2 catvāraste mahātmānas tiṣṭhantyābhūtasaṃplavam //
MPur, 124, 102.1 evamāvartamānāste vartantyābhūtasaṃplavam /
MPur, 124, 103.1 saviturdakṣiṇaṃ mārgamāśrityābhūtasaṃplavam /
MPur, 124, 107.2 udakpanthā na paryantamāśrityābhūtasaṃplavam //
MPur, 126, 45.1 kalpādau samprayuktāśca vahantyābhūtasaṃplavam /
MPur, 128, 44.1 sthānānyetāni tiṣṭhanti yāvadābhūtasaṃplavam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.28 yad āhur ābhūtasaṃplavaṃ sthānam amṛtatvaṃ hi bhāṣyate /
Viṣṇupurāṇa
ViPur, 2, 8, 95.1 ābhūtasaṃplavaṃ sthānam amṛtatvaṃ vibhāvyate /
Yājñavalkyasmṛti
YāSmṛ, 3, 188.2 tatra gatvāvatiṣṭhante yāvad ābhūtasaṃplavam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 29.2 agniloke vasettāvadyāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 37, 19.1 rudraloke vaset tāvad yāvad ābhūtasaṃplavam /
SkPur (Rkh), Revākhaṇḍa, 50, 23.1 nākapṛṣṭhe vaset tāvad yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 51, 14.1 pitarastasya tṛpyanti yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 51, 38.1 svargaloke vaset tāvad yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 56, 11.2 pitarastasya tṛpyanti yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 72, 50.1 sa yāti paramaṃ lokaṃ yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 81, 7.2 varuṇasya pure vāso yāvad ābhūtasaṃplavam //
SkPur (Rkh), Revākhaṇḍa, 85, 74.1 pretāstasya hi suprītā yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 100, 8.2 pitarastasya tṛpyanti yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 103, 176.1 krīḍate śāṃkare loke yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 103, 197.2 bhāskare krīḍate loke yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 126, 7.2 te vasanti śive loke yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 131, 29.3 tava pārśve vasiṣyāmo yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 142, 62.2 narake tasya vāsaḥ syād yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 142, 87.2 vasanti vāruṇe loke yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 146, 62.1 krīḍanti pitṛlokasthā yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 156, 21.1 ekaviṃśakulopeto yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 164, 13.1 sūryaloke vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 172, 46.1 svarge vasati dharmātmā yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 180, 74.2 agniloke vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 200, 25.2 brahmalokaṃ vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 206, 10.2 pūjyamāno vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 207, 7.2 pūjyamāno vasettāvadyāvadābhūtasamplavam //