Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Amarakośa
Narmamālā

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 4.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā ghṛtaṃ tad v asya retaḥ //
AVŚ, 10, 9, 13.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 14.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 15.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 16.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 17.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 18.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 19.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 20.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 21.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 22.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 23.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 24.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 9.1 tadvidheṣu yavāgūṃ rājanyo vaiśya āmikṣām //
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 24.0 atha yadi vaśāṃ na labhate maitrāvaruṇīm āmikṣāṃ gārhapatye śrapayitvā tayāhavanīye pracarati //
Gopathabrāhmaṇa
GB, 2, 1, 22, 3.0 atha yad vāruṇy āmikṣendro vai varuṇaḥ //
GB, 2, 1, 22, 5.0 tasmād vāruṇy āmikṣā //
Jaiminīyaśrautasūtra
JaimŚS, 25, 24.0 paya āmikṣāyām //
Kauśikasūtra
KauśS, 8, 6, 5.1 madhyamāyāḥ prathame randhriṇy āmikṣāṃ daśame 'bhitaḥ sapta saptāpūpān pariśrayati //
Kāṭhakasaṃhitā
KS, 15, 9, 24.0 maitrāvaruṇy āmikṣā //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 1, 7.0 vaiśvadevy āmikṣā //
MS, 1, 10, 1, 16.0 māruty āmikṣā //
MS, 1, 10, 1, 17.0 vāruṇy āmikṣā //
MS, 1, 10, 6, 6.0 athaiṣā vaiśvadevy āmikṣā //
MS, 2, 1, 6, 16.0 saumāraudrīm āmikṣāṃ nirvapet //
MS, 2, 1, 9, 19.0 aindram ekādaśakapālaṃ nirvapen mārutīm āmikṣām //
MS, 2, 1, 9, 21.0 madhya āmikṣāyāḥ puroḍāśaṃ nidhāyobhayasyāvadyet //
MS, 2, 5, 10, 27.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā mastu ghṛtam asya yoniḥ //
MS, 2, 6, 13, 32.0 maitrāvaruṇy āmikṣā //
Taittirīyasaṃhitā
TS, 1, 8, 2, 7.0 vaiśvadevīm āmikṣām //
TS, 1, 8, 3, 2.1 mārutīm āmikṣām //
TS, 1, 8, 3, 3.1 vāruṇīm āmikṣām //
TS, 1, 8, 19, 7.1 maitrāvaruṇīm āmikṣām //
TS, 6, 2, 5, 17.0 āmikṣā vaiśyasya //
Taittirīyāraṇyaka
TĀ, 2, 8, 8.0 payo brāhmaṇasya vrataṃ yavāgū rājanyasyāmikṣā vaiśyasya //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
Vaitānasūtra
VaitS, 5, 3, 24.1 maitrāvaruṇy āmikṣeṣṭiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 2.0 pratiprasthātāmikṣāyai mārutyai vatsān apākaroty adhvaryur vāruṇyai //
VārŚS, 1, 7, 2, 17.0 pañca saṃcarāṇyaindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājinam iti havīṃṣi //
VārŚS, 1, 7, 2, 17.0 pañca saṃcarāṇyaindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājinam iti havīṃṣi //
VārŚS, 1, 7, 2, 23.0 udvāsanavelāyām āmikṣayoḥ kharjūrasaktūn āvapataḥ //
VārŚS, 1, 7, 5, 17.1 sahāmikṣāvapām abhighārayati //
VārŚS, 2, 2, 5, 10.1 yady upeyān maitrāvaruṇyāmikṣayā yajeta //
VārŚS, 2, 2, 5, 11.1 agniṃ citvā maitrāvaruṇyāmikṣayā yajeta sautrāmaṇyā vā //
VārŚS, 3, 3, 1, 58.0 payasi vā saha maitrāvaruṇīm āmikṣāṃ saṃskurvanti //
VārŚS, 3, 3, 3, 10.1 sad asīti hastāv āmikṣāyām //
VārŚS, 3, 3, 3, 34.1 paridhānīyāṃ sampādya maitrāvaruṇyāmikṣayā pracarati //
Āpastambaśrautasūtra
ĀpŚS, 18, 7, 15.2 maitrāvaruṇyā vāmikṣayā //
ĀpŚS, 18, 12, 11.2 vaiśvadevīṃ cāmikṣām //
ĀpŚS, 18, 18, 3.1 sam ahaṃ viśvair devair iti vaiśvadevyām āmikṣāyāṃ hastāv upāvaharate //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 18, 22, 21.2 maitrāvaruṇyā vāmikṣayā //
ĀpŚS, 19, 15, 15.2 maitrāvaruṇyā vāmikṣayā //
ĀpŚS, 20, 25, 1.1 sautrāmaṇyā maitrāvaruṇyā cāmikṣayā sākaṃprasthāyīyena pañcabilena caruṇā pañcaśāradīyeneti //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
Mahābhārata
MBh, 12, 260, 27.1 ājyena payasā dadhnā śakṛtāmikṣayā tvacā /
Amarakośa
AKośa, 2, 428.2 āmikṣā sā śṛtoṣṇe yā kṣīre syāddadhiyogataḥ //
Narmamālā
KṣNarm, 2, 59.1 tāṃ ca meṣaghṛtāmikṣākilāṭamadhusampadam /
KṣNarm, 2, 109.2 lopikāpūpaśapharāmikṣābhṛtamahodaraḥ //