Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 5, 25, 8.0 vijñātam agnīd āsīt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
Gopathabrāhmaṇa
GB, 2, 2, 16, 14.0 tasmād dakṣiṇāmukhas tiṣṭhann agnīt pratyāśrāvayati //
GB, 2, 3, 18, 2.0 yajñamukhaṃ vā agnīt //
GB, 2, 4, 5, 11.0 agnīt patnīṣu reto dhatte //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 29.0 agnīd utkaravat tūṣṇīṃ hṛtam //
KātyŚS, 5, 8, 35.0 purastād agnīt //
KātyŚS, 5, 9, 13.0 mantham upahūya hotādhvaryur brahmāgnīd avaghrāyaṃ nidadhati //
KātyŚS, 6, 5, 2.0 āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān //
KātyŚS, 6, 6, 14.0 śāmitraikadeśam āhavanīye prāsyaty agnīt //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 6, 25.0 agnīt prakṣālya pātraṃ khare karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 33.0 yajñamukhaṃ vā agnīt //
MS, 1, 9, 1, 6.0 vijñātam agnīt //
MS, 1, 9, 1, 14.0 tvaṣṭāgnīt //
MS, 1, 9, 1, 25.0 rudro agnīt //
MS, 1, 9, 1, 36.0 acittapājā agnīt //
MS, 1, 9, 4, 2.0 pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnīn mitra upavaktā //
MS, 1, 9, 4, 10.0 agnir hotāsīd aśvinādhvaryū rudro agnīd bṛhaspatir upavaktā //
MS, 1, 9, 5, 9.0 acittapājā agnīt //
MS, 1, 9, 8, 39.0 agnīd vai pātnīvatasya yajati //
Taittirīyasaṃhitā
TS, 6, 5, 8, 46.0 yan nānuvaṣaṭkuryād aśāntam agnīt somam bhakṣayet //
TS, 6, 5, 8, 48.0 na rudram prajā anvavasṛjati śāntam agnīt somam bhakṣayati //
TS, 6, 5, 8, 51.0 agnīd eva neṣṭari reto dadhāti neṣṭā patniyām //
Taittirīyāraṇyaka
TĀ, 3, 2, 1.3 rudro 'gnīt /
Vaitānasūtra
VaitS, 3, 9, 13.1 agnīdheṣṭe 'dhvaryur āhāyāḍ agnīd iti /
VaitS, 3, 9, 13.2 ayāṭ ity agnīt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 15.3 ayāḍ agnīt //
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 17.1 apaḥ spṛṣṭvā madhyamaṃ paridhim anvārabhyāha agā3n agnīd iti /
VārŚS, 1, 6, 7, 21.1 dakṣiṇāsan mārjanasaṃpreṣam uktvāgnīd aupayajāṅgārān āharopayaṣṭar upasīdasveti saṃpreṣyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 13.1 sa yo 'sāvagnīd uttarataḥ paryeti /
ŚBM, 1, 2, 4, 18.1 tamagnīdabhinidadhāti /
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 5, 2, 9.1 so 'gnīn nāpavyāharet /
ŚBM, 1, 5, 2, 9.2 ā pratyāśrāvaṇāt pratyāśrāvayatyagnīt tat punaradhvaryuṃ yajña upāvartate //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 9.1 atholmukam ādāyāgnīt purastāt pratipadyate /
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //