Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 57, 9.3 cityamālyānulepaś ca āyasābharaṇo 'bhavat //
Rām, Ay, 17, 30.1 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate /
Rām, Ay, 35, 20.1 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam /
Rām, Ār, 2, 8.1 avasajyāyase śūle vinadantaṃ mahāsvanam /
Rām, Ār, 24, 7.1 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Ār, 25, 5.2 āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitam //
Rām, Ār, 51, 19.2 drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām //
Rām, Su, 40, 31.2 āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam //
Rām, Su, 44, 20.1 tasya pañcāyasāstīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ /
Rām, Su, 56, 134.1 āyasaṃ parighaṃ gṛhya tāni rakṣāṃsyasūdayam /
Rām, Yu, 22, 20.1 paṭṭasān parighān khaḍgāṃścakrān daṇḍānmahāyasān /
Rām, Yu, 41, 24.2 gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam //
Rām, Yu, 58, 44.2 jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām //
Rām, Yu, 59, 40.1 tāṃścaiva sarvān sa harīñ śaraiḥ sarvāyasair balī /
Rām, Yu, 63, 14.1 tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ /
Rām, Yu, 73, 21.2 śataśaśca śataghnībhir āyasair api mudgaraiḥ //
Rām, Yu, 85, 17.2 āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam //
Rām, Yu, 86, 6.1 āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham /
Rām, Yu, 86, 13.1 tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ /