Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 21, 4.0 ātmā vā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 2, 21, 4.0 ātmā vā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 6, 2, 1.0 tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //