Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, Vedic metres in sacrifice, āśvina

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11726
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti // (1) Par.?
indra kratuṃ na ā bharety aindram pragāthaṃ śaṃsati // (2) Par.?
śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahīti // (3) Par.?
asau vāva jyotis tena sūryaṃ nātiśaṃsati // (4) Par.?
yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati // (5) Par.?
abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya // (6) Par.?
īśānam asya jagataḥ svardṛśam ity asau vāva svardṛk tena sūryaṃ nātiśaṃsati // (7) Par.?
yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati // (8) Par.?
bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati // (9) Par.?
sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati // (10) Par.?
mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati // (11) Par.?
devo devī dharmaṇā sūryaḥ śucir iti tena sūryaṃ nātiśaṃsati // (12) Par.?
yad u gāyatrī ca jagatī ca te dve bṛhatyau tena bṛhatīṃ nātiśaṃsati // (13) Par.?
viśvasya devī mṛcayasya janmano na yā roṣāti na grabhad iti dvipadām śaṃsati // (14) Par.?
citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya // (15) Par.?
sarvam āyur eti ya evaṃ veda // (16) Par.?
mṛcayasya janmana ity asau vāva marcayatīva tena sūryaṃ nātiśaṃsati // (17) Par.?
yad u dvipadā puruṣachandasaṃ sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati // (18) Par.?
Duration=0.067234992980957 secs.