Occurrences

Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Āyurvedadīpikā
Śukasaptati
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Pañcaviṃśabrāhmaṇa
PB, 5, 9, 5.0 ārtaṃ vā ete saṃvvatsarasyābhidīkṣante ye 'ntanāmānāv ṛtū abhidīkṣante //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
Buddhacarita
BCar, 4, 96.1 tadevaṃ sati duḥkhārtaṃ jarāmaraṇabhāginam /
BCar, 13, 61.1 tallokamārtaṃ karuṇāyamāno rogeṣu rāgādiṣu vartamānam /
Carakasaṃhitā
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Cik., 5, 99.1 śūlānāhavibandhārtaṃ svedayedvātagulminam /
Mahābhārata
MBh, 1, 1, 193.3 ityevaṃ putraśokārtaṃ dhṛtarāṣṭraṃ janeśvaram /
MBh, 1, 9, 5.13 pralapantam atīvārtaṃ ruruṃ dīnataraṃ tadā /
MBh, 1, 160, 38.2 kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃcana //
MBh, 1, 161, 7.1 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini /
MBh, 1, 224, 23.1 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase /
MBh, 3, 213, 52.2 kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam /
MBh, 3, 214, 4.2 kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham /
MBh, 4, 36, 42.1 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam /
MBh, 4, 63, 15.1 tam abravīd dharmarājaḥ prahasya virāṭam ārtaṃ kurubhiḥ prataptam /
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 5, 159, 5.1 ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam /
MBh, 6, 2, 3.2 śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā //
MBh, 6, 46, 26.1 śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam /
MBh, 6, 115, 13.1 ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā /
MBh, 7, 53, 18.1 tam ārtam abhisamprekṣya rājā kila sa saindhavaḥ /
MBh, 8, 48, 12.2 na saṃnatiṃ praimi suyodhanasya na tvā jānāmy ādhirather bhayārtam //
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 68, 14.1 taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam ārtāyanir dīnam uvāca vākyam /
MBh, 9, 16, 10.1 tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam /
MBh, 12, 29, 12.2 sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ //
MBh, 12, 30, 18.2 kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam //
MBh, 12, 105, 10.1 imām avasthāṃ samprāptaṃ dīnam ārtaṃ śriyaścyutam /
MBh, 12, 125, 21.1 taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā /
MBh, 12, 142, 6.2 sā hi śrāntaṃ kṣudhārtaṃ ca jānīte māṃ tapasvinī //
MBh, 12, 221, 40.1 viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam /
MBh, 12, 221, 40.2 hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te //
MBh, 13, 30, 8.2 kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām /
MBh, 14, 1, 4.1 tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ /
MBh, 14, 67, 2.2 hlādayāmāsa sa vibhur gharmārtaṃ salilair iva //
MBh, 14, 93, 14.2 kuṭīṃ praveśayāmāsuḥ kṣudhārtam atithiṃ tadā //
MBh, 15, 6, 2.1 yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa /
Manusmṛti
ManuS, 7, 93.1 nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam /
ManuS, 9, 77.1 atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā /
Rāmāyaṇa
Rām, Bā, 61, 17.2 śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām //
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 66, 18.1 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi /
Rām, Ay, 66, 18.2 utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt //
Rām, Ār, 63, 4.1 taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt /
Rām, Ār, 66, 2.1 tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau /
Rām, Ki, 30, 28.1 sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān /
Rām, Su, 17, 4.2 dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave //
Rām, Su, 33, 23.2 bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam //
Rām, Yu, 39, 13.2 gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum //
Rām, Yu, 80, 16.1 evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam /
Rām, Yu, 90, 25.2 rāmam ārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ //
Saundarānanda
SaundĀ, 10, 34.2 nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam //
Agnipurāṇa
AgniPur, 6, 41.1 suptaṃ matvātha kauśalyā suptā śokārtameva sā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 34.1 tyajed ārtaṃ bhiṣagbhūpair dviṣṭaṃ teṣāṃ dviṣaṃ dviṣam /
AHS, Sū., 4, 21.2 tṛṭśūlārtaṃ tyajet kṣīṇaṃ viḍvamaṃ vegarodhinam //
AHS, Sū., 29, 54.2 sāntvayitvā tataścārtaṃ vraṇe madhughṛtadrutaiḥ //
AHS, Śār., 5, 79.1 madātyayo 'tiśītārtaṃ kṣīṇaṃ tailaprabhānanam /
AHS, Śār., 6, 29.1 dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā /
AHS, Cikitsitasthāna, 4, 1.4 tulyam eva tadārtaṃ ca pūrvaṃ svedairupācaret //
AHS, Cikitsitasthāna, 8, 135.1 udāvartārtam abhyajya tailaiḥ śītajvarāpahaiḥ /
AHS, Cikitsitasthāna, 9, 2.1 śūlānāhaprasekārtaṃ vāmayed atisāriṇam /
AHS, Cikitsitasthāna, 9, 41.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
AHS, Cikitsitasthāna, 12, 3.2 nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet //
AHS, Cikitsitasthāna, 21, 24.2 athāpatānakenārtam asrastākṣam avepanam //
AHS, Cikitsitasthāna, 22, 24.2 stambhākṣepakaśūlārtaṃ koṣṇair dāhe tu śītalaiḥ //
AHS, Kalpasiddhisthāna, 3, 19.1 madhuraiḥ pittamūrchārtaṃ kaṭubhiḥ kaphamūrchitam /
AHS, Utt., 7, 36.2 tadārtaṃ cāgnitoyāder viṣamāt pālayet sadā //
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 91.2 śītajvarārtam aṅgair yā na pīḍayasi mām iti //
Kātyāyanasmṛti
KātySmṛ, 1, 660.1 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
Suśrutasaṃhitā
Su, Sū., 33, 7.2 naraṃ rujārtamantaś ca vātavyādhirvināśayet //
Su, Sū., 33, 10.1 tṛṣṇārocakaśūlārtam atiprasrutaśoṇitam /
Su, Sū., 33, 17.1 hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam /
Su, Sū., 33, 19.1 śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam /
Su, Sū., 45, 144.2 uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam //
Su, Nid., 11, 28.1 kṛcchrācchvasantaṃ mṛdusarvagātraṃ saṃvatsarātītamarocakārtam /
Su, Śār., 2, 11.1 yojayecchukradoṣārtaṃ samyaguttaravastinā /
Su, Cik., 31, 37.2 tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet //
Su, Cik., 33, 26.2 kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca //
Su, Ka., 2, 50.1 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam /
Su, Ka., 5, 37.1 kṣudhārtamanilaprāyaṃ tadviṣārtaṃ samāhitaḥ /
Su, Ka., 5, 37.1 kṣudhārtamanilaprāyaṃ tadviṣārtaṃ samāhitaḥ /
Su, Ka., 5, 39.1 śīte śītaprasekārtaṃ ślaiṣmikaṃ kaphakṛdviṣam /
Su, Ka., 5, 41.1 śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam /
Su, Ka., 5, 43.2 cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret //
Su, Utt., 24, 23.1 chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam /
Su, Utt., 27, 13.2 durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyurbhiṣaja ihāndhapūtanārtam //
Su, Utt., 27, 14.2 visrāṅgo bhṛśamatisāryate ca yastaṃ jānīyādbhiṣagiha śītapūtanārtam //
Su, Utt., 39, 94.1 gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet /
Su, Utt., 39, 135.1 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram /
Su, Utt., 39, 135.2 tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam //
Su, Utt., 39, 283.1 dāhajvarārtaṃ matimān vāmayet kṣipram eva ca /
Su, Utt., 39, 289.2 teṣāṃ śītakaṣāye vā dāhārtamavagāhayet //
Su, Utt., 40, 75.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
Su, Utt., 48, 15.2 kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu //
Su, Utt., 56, 20.1 peyādibhir dīpanapācanīyaiḥ samyakkṣudhārtaṃ samupakrameta /
Su, Utt., 62, 14.1 snigdhaṃ svinnaṃ tu manujamunmādārtaṃ viśodhayet /
Bhāgavatapurāṇa
BhāgPur, 11, 4, 18.2 kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam //
Bhāratamañjarī
BhāMañj, 13, 38.1 nāradeneti kathite śokārtaṃ dharmanandanam /
BhāMañj, 13, 941.2 nāradaḥ putraśokārtaṃ śatrūṇāṃ vaśamāgatam //
BhāMañj, 16, 35.1 draṣṭuṃ viveśa śokārtaṃ janakaṃ kaṃsavidviṣaḥ /
Garuḍapurāṇa
GarPur, 1, 142, 21.2 māṇḍavyam atiduḥkhārtam andhakāre 'tha sa dvijaḥ //
GarPur, 1, 155, 9.1 na veda śokamohārtaṃ śoṣamohādisaṃyutaḥ /
Hitopadeśa
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Kathāsaritsāgara
KSS, 2, 1, 89.2 viprayoganidāghārtaṃ vāridhāreva barhiṇam //
Skandapurāṇa
SkPur, 12, 39.1 sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
Śukasaptati
Śusa, 11, 20.1 virañcirapi kāmārtaṃ svasutāmabhilāṣukaḥ /
Rasasaṃketakalikā
RSK, 4, 11.1 bhūmau gataṃ visaṃjñaṃ ca śītārtaṃ tandritaṃ naram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 10.2 dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ /