Occurrences

Atharvaprāyaścittāni
Gopathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Mukundamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 5, 4, 9.0 agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset //
Gopathabrāhmaṇa
GB, 2, 1, 15, 1.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt //
Buddhacarita
BCar, 3, 62.2 jānanvināśaṃ katham ārtikāle sacetanaḥ syādiha hi pramattaḥ //
Carakasaṃhitā
Ca, Sū., 14, 23.1 pādajānūrujaṅghārtisaṃgrahe śvayathāvapi /
Ca, Sū., 17, 85.1 avagāḍhārtinistodā mahāvāstuparigrahā /
Ca, Sū., 27, 111.2 ervārukaṃ ca sampakvaṃ dāhatṛṣṇāklamārtinut //
Ca, Sū., 30, 82.1 asatpakṣākṣaṇitvārtidambhapāruṣyasādhanāḥ /
Ca, Cik., 3, 212.2 kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate //
Ca, Cik., 5, 41.1 dāhaśūlārtisaṃkṣobhasvapnanāśāratijvaraiḥ /
Ca, Cik., 5, 78.2 kuryādvartīḥ saguṭikā gulmānāhārtiśāntaye //
Mahābhārata
MBh, 1, 145, 9.1 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane /
MBh, 1, 145, 17.3 ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate //
MBh, 1, 197, 29.16 praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ /
MBh, 1, 210, 2.20 praṇatārtiharaṃ śaṃbhuṃ māyārūpeṇa vañcakam /
MBh, 1, 212, 1.192 catustriṃśadahorātraṃ subhadrārtipraśāntaye /
MBh, 3, 118, 23.2 netrodbhavaṃ saṃmumucur daśārhā duḥkhārtijaṃ vāri mahānubhāvāḥ //
MBh, 4, 1, 24.3 evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam /
MBh, 7, 2, 9.2 parasparaṃ cukruśur ārtijaṃ bhṛśaṃ tadāśru netrair mumucur hi śabdavat //
MBh, 8, 24, 49.2 prapannārtivināśāya brahmadviṭsaṃghaghātine //
MBh, 12, 26, 22.2 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham //
MBh, 12, 26, 22.2 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham //
MBh, 12, 168, 18.1 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham /
MBh, 12, 168, 18.1 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham /
MBh, 13, 15, 10.2 apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram //
MBh, 13, 15, 46.1 evam ukte mayā pārtha bhave cārtivināśane /
Rāmāyaṇa
Rām, Ār, 66, 3.2 uvācārtisamāpanno vikrame kṛtaniścayaḥ //
Rām, Utt, 31, 40.1 tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam /
Saundarānanda
SaundĀ, 3, 28.1 bahavaḥ prasannamanaso 'tha jananamaraṇārtibhīravaḥ /
Amaruśataka
AmaruŚ, 1, 39.1 ciravirahiṇor utkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 19.1 spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ /
AHS, Sū., 21, 2.2 yojyo na raktapittārtiviriktodaramehiṣu //
AHS, Sū., 30, 41.2 maṣāṅgaglānimūrdhārtimanthakīlatilādiṣu //
AHS, Nidānasthāna, 8, 14.2 śakṛd durgandham āṭopaviṣṭambhārtiprasekinaḥ //
AHS, Nidānasthāna, 9, 4.1 vastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhur muhuḥ /
AHS, Nidānasthāna, 9, 11.1 tatra vātād bhṛśārtyārto dantān khādati vepate /
AHS, Nidānasthāna, 9, 35.2 pravṛddhaṃ vāyunā kṣiptaṃ vastyupasthārtidāhavat //
AHS, Nidānasthāna, 10, 28.1 avagāḍhārtinistodā mahāvastuparigrahā /
AHS, Nidānasthāna, 13, 31.1 saṃkocaspandaharṣārtitodabhedaprasuptimān /
AHS, Nidānasthāna, 13, 48.1 śophasphuraṇanistodabhedāyāmārtiharṣavān /
AHS, Cikitsitasthāna, 3, 21.2 kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśanīm //
AHS, Cikitsitasthāna, 3, 144.1 rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit /
AHS, Cikitsitasthāna, 4, 26.1 kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye /
AHS, Cikitsitasthāna, 6, 26.1 pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat /
AHS, Cikitsitasthāna, 8, 79.1 gudabhraṃśārtigudajagrahaṇīgadamārutān /
AHS, Cikitsitasthāna, 16, 3.2 siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut //
AHS, Cikitsitasthāna, 16, 48.1 daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ /
AHS, Cikitsitasthāna, 21, 36.2 yavakvāthāmbunā peyaṃ hṛtpārśvārtyapatantrake //
AHS, Cikitsitasthāna, 22, 9.1 śyāmairaṇḍasthirābhiśca vātārtighnaṃ śṛtaṃ payaḥ /
AHS, Cikitsitasthāna, 22, 21.2 prabhūte khajitaṃ toye jvaradāhārtinut param //
AHS, Cikitsitasthāna, 22, 44.2 catuṣprayogaṃ vātāsṛkpittadāhajvarārtinut //
AHS, Kalpasiddhisthāna, 3, 22.2 stambhavepathunistodasādodveṣṭārtibhedanaiḥ //
AHS, Kalpasiddhisthāna, 5, 38.2 viṇmūtrānilasaṅgārtigurutvādhmānahṛdgrahaiḥ //
AHS, Kalpasiddhisthāna, 5, 47.2 syāt kaṭīgudajaṅghoruvastistambhārtibhedanam //
AHS, Utt., 13, 55.2 nasyaṃ sarvordhvajatrūtthavātaśleṣmāmayārtijit //
AHS, Utt., 21, 19.2 ahetutīvrārtiśamaḥ sasaṃrambho 'sitaścalaḥ //
AHS, Utt., 22, 98.2 cūrṇaḥ sakṣaudro dantamāṃsārtikaṇḍūpākasrāvāṇāṃ nāśano gharṣaṇena //
AHS, Utt., 24, 23.2 rūṃṣikālepanaṃ kaṇḍūkledadāhārtināśanam //
AHS, Utt., 34, 31.2 yonipārśvārtihṛdrogagulmārśovinivṛttaye //
Bodhicaryāvatāra
BoCA, 8, 117.1 tasmādyathārtiśokāderātmānaṃ goptum icchasi /
Daśakumāracarita
DKCar, 2, 2, 8.1 sa kila kṛpālustaṃ janamārdrayā girāśvāsyārtikāraṇaṃ tāṃ gaṇikāmapṛcchat //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Kirātārjunīya
Kir, 18, 36.2 pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 65.2 ārādhayaddhṛṣīkeśaṃ praṇatārtiprabhañjanam //
KūPur, 1, 10, 73.1 karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇatārtihā /
KūPur, 1, 11, 116.1 vicitraratnamukuṭā praṇatārtiprabhañjanī /
KūPur, 1, 11, 116.2 kauśikī karṣaṇī rātristridaśārtivināśinī //
KūPur, 1, 11, 117.2 bhaktārtiśamanī bhavyā bhavabhāvavināśanī //
KūPur, 1, 13, 61.1 jñātvā tad bhagavān rudraḥ prapannārtiharo haraḥ /
KūPur, 1, 15, 106.1 devadevau mahādevau bhaktānāmārtināśanau /
KūPur, 1, 15, 211.1 vilokya sā samāgataṃ bhavaṃ bhavārtihāriṇam /
KūPur, 1, 29, 17.2 devadeva mahādeva bhaktānāmārtināśana /
KūPur, 2, 31, 60.1 atha devo mahādevaḥ praṇatārtiharo haraḥ /
KūPur, 2, 37, 98.1 tatasteṣāṃ prasādārthaṃ prapannārtiharo haraḥ /
KūPur, 2, 44, 64.2 devānāṃ pataye tubhyaṃ devārtiśamanāya te //
Liṅgapurāṇa
LiPur, 1, 43, 24.2 pasparśa bhagavān rudraḥ paramārtiharo haraḥ //
LiPur, 1, 71, 100.2 namaḥ sarvātmane tubhyaṃ śaṅkarāyārtihāriṇe /
LiPur, 1, 71, 130.2 so'pi līlālaso bālo nanartārtiharaḥ prabhuḥ //
LiPur, 1, 71, 155.1 rudrabhaktārtināśāya raudrakarmaratāya te /
LiPur, 1, 71, 156.1 sarvadāya śaraṇyāya sarvajñāyārtihāriṇe /
LiPur, 1, 82, 23.2 bhaktānāmārtihā bhavyā bhavabhāvavināśanī //
LiPur, 1, 93, 20.2 prārthitastena bhagavān paramārtiharo haraḥ //
LiPur, 1, 93, 24.1 bhagavandevadeveśa bhaktārtihara śaṅkara /
LiPur, 1, 95, 7.1 prahrāda vīra duṣputra dvijadevārtikāraṇam /
LiPur, 1, 95, 36.2 namaḥ śivāya śarvāya śaṅkarāyārttihāriṇe //
LiPur, 1, 101, 24.1 so'pi tasya mukhācchrutvā praṇayātpraṇatārtihā /
LiPur, 1, 105, 8.2 samastalokasaṃbhavaṃ bhavārttihāriṇaṃ śubham //
LiPur, 2, 24, 33.1 ārārtidīpādīṃścaiva dhenumudrāmudritāni kavacenāvaguṇṭhitāni ṣaṣṭhena rakṣitāni liṅge ca liṅgasyādhaḥ sādhāraṇaṃ ca darśayet //
Matsyapurāṇa
MPur, 154, 266.2 namo'stu bhaktyābhimatapradāya namo'stu sarvārtiharāya tubhyam //
MPur, 158, 11.3 nagasute śaraṇāgatavatsale tava nato'smi natārtivināśini //
Meghadūta
Megh, Pūrvameghaḥ, 57.2 arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām //
Nāradasmṛti
NāSmṛ, 2, 1, 43.1 pārśvikadyūtadautyārtipratirūpakasāhasaiḥ /
Suśrutasaṃhitā
Su, Sū., 38, 65.1 kaṣāyastiktamadhuraḥ kaphapittārtināśanaḥ /
Su, Sū., 46, 414.1 tṛṭchardidāhagharmārtinudas tatsaktavo matāḥ /
Su, Sū., 46, 425.1 dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca /
Su, Cik., 37, 66.2 dāhaklamapravāhārtikaraścātyanuvāsanaḥ //
Su, Cik., 38, 9.1 durnirūḍhaḥ sa vijñeyo mūtrārtyarucijāḍyavān /
Su, Utt., 41, 14.2 kāsātīsārapārśvārtisvarabhedārucijvaraiḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 36.2 praṇatārtiharaṃ viṣṇuṃ sa vaḥ śreyo vidhāsyati //
ViPur, 1, 15, 22.2 proktā praṇayabhaṅgārtivedinī na jahau munim //
ViPur, 1, 20, 16.2 deva prapannārtihara prasādaṃ kuru keśava /
ViPur, 5, 23, 30.2 sa prasīda prapannārtihantarhara mamāśubham //
ViPur, 6, 8, 21.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 17, 11.1 eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ /
BhāgPur, 2, 7, 22.1 kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā brahmadhrug ujjhitapathaṃ narakārtilipsu /
BhāgPur, 3, 1, 43.2 vadhāt prapannārtijihīrṣayeśo 'py upaikṣatāghaṃ bhagavān kurūṇām //
BhāgPur, 3, 4, 4.1 ahaṃ cokto bhagavatā prapannārtihareṇa ha /
BhāgPur, 3, 8, 27.1 mukhena lokārtiharasmitena parisphuratkuṇḍalamaṇḍitena /
BhāgPur, 3, 9, 6.2 tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ //
BhāgPur, 3, 17, 4.2 solkāś cāśanayaḥ petuḥ ketavaś cārtihetavaḥ //
BhāgPur, 3, 20, 25.1 sa upavrajya varadaṃ prapannārtiharaṃ harim /
BhāgPur, 4, 9, 51.1 tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārtihā /
BhāgPur, 4, 9, 52.1 abhyarcitas tvayā nūnaṃ bhagavān praṇatārtihā /
BhāgPur, 4, 10, 30.2 auttānapāda bhagavāṃstava śārṅgadhanvā devaḥ kṣiṇotvavanatārtiharo vipakṣān /
BhāgPur, 4, 24, 26.1 sa tānprapannārtiharo bhagavāndharmavatsalaḥ /
BhāgPur, 8, 7, 22.2 taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum //
BhāgPur, 11, 3, 19.1 nityārtidena vittena durlabhenātmamṛtyunā /
BhāgPur, 11, 5, 33.2 bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam //
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
Bhāratamañjarī
BhāMañj, 1, 618.2 vimukhārtimukhaṃ draṣṭuṃ notsahe bhārgavo hyaham //
BhāMañj, 13, 109.2 duḥkhe dṛḍhaṃ manaḥ kuryānnārtiśokagadauṣadham //
BhāMañj, 15, 2.2 nāśrūyatārtijaḥ śabdo na cādṛśyata yācakaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 35.2 śleṣmapittāsraśophārtikāsatṛṣṇājvarāpahā //
DhanvNigh, 1, 85.1 kāsaśvāsārttiyakṣmaghnī vāntitṛṣṇārucīr jayet /
DhanvNigh, 1, 86.2 cakṣuṣyā śvāsahṛdrogaviṣakāsārttikuṣṭhanut //
DhanvNigh, 1, 115.2 tridoṣaśramadāhārttijvaratṛṣṇāviṣāñjayet //
DhanvNigh, 2, 18.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtijit /
DhanvNigh, Candanādivarga, 34.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
DhanvNigh, Candanādivarga, 82.2 kṛmiśleṣmavraṇān hanti bhūtajvarārtināśinī //
Garuḍapurāṇa
GarPur, 1, 15, 132.2 śipiviṣṭaḥ prasannaśca sarvalokārtināśanaḥ //
GarPur, 1, 80, 4.1 dhanadhānyakaraṃ loke viṣārtibhayanāśanam /
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
GarPur, 1, 157, 13.3 śakṛddurgandhamāṭopaviṣṭambhārtiprasekinaḥ //
GarPur, 1, 158, 4.2 bastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhurmuhuḥ //
GarPur, 1, 162, 31.1 śaṅkhabastyantraśophārtimedobhedāḥ prasuptitā /
GarPur, 1, 163, 5.2 śothasphuraṇanistodabhedāyāsārtiharṣavān //
GarPur, 1, 169, 6.1 avṛṣyaḥ śleṣmapittaghno rājamāṣo 'nilārtinut /
Gītagovinda
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
Kathāsaritsāgara
KSS, 3, 3, 74.1 smarārtividhurastatra pitrorasvāsthyakāraṇam /
KSS, 4, 1, 120.2 kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam //
Kālikāpurāṇa
KālPur, 56, 37.2 sarvasandhiṣu māṃ pātu durgā durgārtihāriṇī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 57.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 293.2 vellantaro 'nudgrāhī kaphakṛcchrānilārtijit //
MPālNigh, 4, 65.2 paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /
Mahācīnatantra
Mahācīnatantra, 7, 9.2 surāṇām ārtināśāya sarveśāya namo namaḥ //
Mukundamālā
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
Rasaprakāśasudhākara
RPSudh, 6, 52.2 grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam //
RPSudh, 6, 59.2 gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //
Rasaratnasamuccaya
RRS, 3, 33.1 kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /
RRS, 3, 118.2 vraṇodāvartaśūlārtigulmaplīhagudārtinut //
RRS, 3, 118.2 vraṇodāvartaśūlārtigulmaplīhagudārtinut //
RRS, 3, 129.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /
RRS, 4, 13.1 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /
RRS, 5, 72.2 gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 139.1 lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 138.1 kuryāddīpanamuddhataṃ ca pacanaṃ duṣṭāmasaṃśoṣaṇaṃ tundasthaulyanibarhaṇaṃ garaharaṃ mūlārtiśūlāpaham /
RRS, 16, 141.1 uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā /
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
Rasendracūḍāmaṇi
RCūM, 11, 74.1 vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /
RCūM, 11, 74.1 vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /
RCūM, 11, 93.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /
RCūM, 12, 7.1 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /
RCūM, 13, 39.2 gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam //
RCūM, 14, 79.2 gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 24.2 kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ //
RājNigh, Guḍ, 27.1 kākolī madhurā snigdhā kṣayapittānilārtinut /
RājNigh, Guḍ, 68.2 ānāhajvaraśūlārtināśinī pācanī parā //
RājNigh, Guḍ, 91.2 vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca //
RājNigh, Guḍ, 124.1 kāṇḍīraḥ kaṭutiktoṣṇaḥ saro duṣṭavraṇārtinut /
RājNigh, Guḍ, 139.1 kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī /
RājNigh, Parp., 13.1 jīvako madhuraḥ śīto raktapittānilārtijit /
RājNigh, Parp., 24.1 medā tu madhurā śītā pittadāhārtikāsanut /
RājNigh, Parp., 93.2 śiśirā mūtrarogārtiśamanī dāhanāśanī //
RājNigh, Parp., 116.2 kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut //
RājNigh, Parp., 131.1 śiśirā pāṇḍuraphalī gaulyā kṛcchrārtidoṣahā /
RājNigh, Parp., 140.1 devadroṇī kaṭus tiktā medhyā vātārtibhūtanut /
RājNigh, Pipp., 18.2 kaphaśvāsasamīrārtiśamanī koṣṭhaśodhanī //
RājNigh, Pipp., 42.2 jantūdrekāpahaṃ kāsaśvāsaśūlārtikṛntanam //
RājNigh, Pipp., 50.1 viḍaṅgā kaṭur uṣṇā ca laghur vātakaphārtinut /
RājNigh, Pipp., 76.1 nāḍīhiṅguḥ kaṭūṣṇā ca kaphavātārtiśāntikṛt /
RājNigh, Pipp., 78.2 pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca //
RājNigh, Pipp., 87.1 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
RājNigh, Pipp., 87.2 karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā //
RājNigh, Pipp., 92.2 ūrdhvavātāmaśūlārtivibandhārocakān jayet //
RājNigh, Pipp., 167.1 trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit /
RājNigh, Pipp., 205.1 lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut /
RājNigh, Pipp., 207.2 kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ //
RājNigh, Pipp., 250.1 svarjikaḥ kaṭur uṣṇaś ca tīkṣṇo vātakaphārtinut /
RājNigh, Pipp., 256.1 yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut /
RājNigh, Śat., 32.2 pratiśyāyārtidoṣaghnī kaphavātajvarārtinut //
RājNigh, Śat., 32.2 pratiśyāyārtidoṣaghnī kaphavātajvarārtinut //
RājNigh, Śat., 46.1 yāso madhuratikto 'sau śītaḥ pittārtidāhajit /
RājNigh, Śat., 86.2 vraṇasaṃropaṇī caiva sarvadantaviṣārtijit //
RājNigh, Śat., 125.2 mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param //
RājNigh, Śat., 146.2 gulmaśūlodarārśaārtiviṣaghnī ca rasāyanī //
RājNigh, Śat., 149.1 cuñcubījaṃ kaṭūṣṇaṃ ca gulmaśūlodarārtijit /
RājNigh, Śat., 153.2 śleṣmaśophasamīrārtipradarādhmānahāriṇī //
RājNigh, Śat., 177.2 karṇavraṇārtiśūlaghnī pītā ced añjane hitā //
RājNigh, Śat., 182.2 kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Śat., 199.2 vraṇakaṇḍūtikuṣṭhārtidadrupāmādidoṣanut //
RājNigh, Mūl., 29.2 jantuvātārtiśūlaghnaś cakṣuṣyo rocanaḥ paraḥ //
RājNigh, Mūl., 33.2 śophādhmānasamīrārtipittaśleṣmāpasārakaḥ //
RājNigh, Mūl., 107.2 śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ //
RājNigh, Mūl., 161.1 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
RājNigh, Mūl., 203.2 raktadoṣakarā pakvā mūtrarodhārtināśanī //
RājNigh, Mūl., 206.2 bhramapittavidāhārtivāntihṛd bahumūtradam //
RājNigh, Śālm., 30.2 ariḥ kaṣāyakaṭukā tiktā raktārtipittanut //
RājNigh, Śālm., 38.2 āmaraktātisāraghnaḥ pittadāhārtināśanaḥ //
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Prabh, 38.2 tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit //
RājNigh, Prabh, 41.2 vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit //
RājNigh, Prabh, 70.1 karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ /
RājNigh, Prabh, 82.2 jvaravisphoṭakaṇḍūghnaḥ śirodoṣārtikṛntanaḥ //
RājNigh, Prabh, 98.2 śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ //
RājNigh, Prabh, 118.2 pittaśramatṛṣārtighno mārutāmayakopanaḥ //
RājNigh, Prabh, 133.1 asanaḥ kaṭur uṣṇaś ca tikto vātārtidoṣanut /
RājNigh, Kar., 13.2 vraṇārtiviṣavisphoṭaśamano 'śvamatipradaḥ //
RājNigh, Kar., 19.1 dhattūraḥ kaṭur uṣṇaś ca kāntikārī vraṇārtinut /
RājNigh, Kar., 30.2 mūtrakṛcchrāsraśophārtivraṇadoṣavināśanaḥ //
RājNigh, Kar., 38.1 tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam /
RājNigh, Kar., 73.2 śiraārtiśamanī bhūtanāśā caṇḍīpriyā bhavet //
RājNigh, Kar., 97.1 yūthikāyugalaṃ svādu śiśiraṃ śarkarārtinut /
RājNigh, Kar., 131.2 ādhmānaśūlakāsaśvāsārtipraśamano varṇyaḥ //
RājNigh, Kar., 143.2 viṣārtiśamanaṃ pathyaṃ bhūtonmādabhayāpaham //
RājNigh, Kar., 175.1 kamalaṃ śītalaṃ svādu raktapittaśramārtinut /
RājNigh, Kar., 195.1 utpalaṃ śiśiraṃ svādu pittaraktārtidoṣanut /
RājNigh, Kar., 203.2 tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca //
RājNigh, Āmr, 15.1 kośāmram amlam anilāpaharaṃ kaphārttipittapradaṃ guru vidāhaviśophakāri /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, Āmr, 27.2 vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam //
RājNigh, Āmr, 53.1 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
RājNigh, Āmr, 62.2 pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 65.2 tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam //
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Āmr, 101.1 drākṣātimadhurāmlā ca śītā pittārtidāhajit /
RājNigh, Āmr, 106.2 pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam //
RājNigh, Āmr, 111.1 parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam /
RājNigh, Āmr, 115.2 kurvanti pittāsraviṣārtidāhavicchardiśoṣārucidoṣanāśam //
RājNigh, Āmr, 138.2 kaphakṛt pacanātisāraraktaśramaśoṣārtivināśanaṃ ca rucyam //
RājNigh, Āmr, 141.1 rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ /
RājNigh, Āmr, 145.2 snigdhaṃ tu jantukārakam īṣat pittārtidāhaśoṣaghnam //
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Āmr, 168.2 sāmyena śarkarāmiśro dāhapittakaphārttinut //
RājNigh, Āmr, 174.2 cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam //
RājNigh, Āmr, 176.2 pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanud varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam //
RājNigh, Āmr, 187.2 śiraārtiśamanaṃ rucyaṃ bhūtagrahavināśanam //
RājNigh, Āmr, 195.2 kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī //
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
RājNigh, Āmr, 206.2 plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ //
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, 12, 77.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
RājNigh, 12, 101.2 kaphapittāśmarīmūtrāghātabhūtajvarārtijit //
RājNigh, 12, 112.1 kundurur madhuras tiktaḥ kaphapittārtidāhanut /
RājNigh, 12, 126.1 spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit /
RājNigh, 12, 130.2 śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā //
RājNigh, 12, 142.2 tṛḍdāhaśramamūrchārtiraktapittajvarāpaham //
RājNigh, 12, 152.2 pittajvarārtiśamanaṃ jalasaugandhyadāyakam //
RājNigh, 12, 154.2 kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī //
RājNigh, 13, 30.2 śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //
RājNigh, 13, 42.2 paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //
RājNigh, 13, 66.2 bhūtabhrāntipraśamanaṃ viṣavātarujārtijit //
RājNigh, 13, 76.1 sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /
RājNigh, 13, 83.2 bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham //
RājNigh, 13, 100.2 kaphakāsārtihārī ca jantukrimiharo laghuḥ //
RājNigh, 13, 201.1 sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /
RājNigh, Pānīyādivarga, 8.2 vaivarṇyadoṣajananaṃ viśeṣād dāhārtipittakaraṇaṃ ca //
RājNigh, Pānīyādivarga, 32.1 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
RājNigh, Pānīyādivarga, 32.1 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
RājNigh, Pānīyādivarga, 40.2 vātāṭopaṃ śleṣmapittārtilopaṃ pittodrekaṃ pathyapākaṃ ca dhatte //
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 101.1 pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
RājNigh, Pānīyādivarga, 111.2 vṛṣyo vidāhamūrchārtibhrāntiśāntikaraḥ saraḥ //
RājNigh, Kṣīrādivarga, 18.2 ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam //
RājNigh, Kṣīrādivarga, 45.1 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
RājNigh, Kṣīrādivarga, 54.2 mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam //
RājNigh, Kṣīrādivarga, 75.2 balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit //
RājNigh, Kṣīrādivarga, 100.1 ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit /
RājNigh, Kṣīrādivarga, 106.1 mānuṣaṃ mūtramāmaghnaṃ krimivraṇaviṣārtinut /
RājNigh, Kṣīrādivarga, 115.1 karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam /
RājNigh, Kṣīrādivarga, 115.2 kuṣṭhārtikaṇḍūtivicarcikāpahaṃ lepena nānāvidhacarmadoṣanut //
RājNigh, Śālyādivarga, 79.1 pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca /
RājNigh, Śālyādivarga, 120.1 āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut /
RājNigh, Śālyādivarga, 149.1 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
RājNigh, Rogādivarga, 1.2 ruṅmāndyabhaṅgārtitamovikāraglānikṣayānārjavamṛtyubhṛtyāḥ //
Skandapurāṇa
SkPur, 12, 4.1 athāgāccandratilakastridaśārtiharo haraḥ /
SkPur, 14, 9.1 namaḥ khaṭvāṅgahastāya pramathārtiharāya ca /
SkPur, 20, 69.2 muniḥ sa devamagamatpraṇatārtiharaṃ haram //
SkPur, 21, 5.1 uvāca praṇato bhūtvā praṇatārtiharaṃ haram /
SkPur, 22, 2.1 karābhyāṃ susukhābhyāṃ tu saṃgṛhya paramārtihā /
Ānandakanda
ĀK, 1, 15, 125.2 āsyārtyupakuśādīṃśca jayettatparṇacarvaṇāt //
ĀK, 1, 16, 32.2 durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt //
ĀK, 1, 23, 81.1 bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ /
ĀK, 2, 1, 47.1 akṣirogapraśamano vṛṣyo viṣagadārtijit /
ĀK, 2, 1, 260.2 pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
ĀK, 2, 1, 296.2 nāśayed viṣakāsārtisarvanetrāmayāpaham //
ĀK, 2, 1, 328.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /
ĀK, 2, 1, 329.2 sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut //
ĀK, 2, 1, 334.1 gulmodarārtiviṣṭambhaśūlapraśamanaṃ param /
ĀK, 2, 1, 345.2 ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet //
ĀK, 2, 8, 13.2 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt //
ĀK, 2, 10, 15.3 pratardikonmādamadaśramārtiśvāsārtihā syādviṣahāriṇī ca //
ĀK, 2, 10, 15.3 pratardikonmādamadaśramārtiśvāsārtihā syādviṣahāriṇī ca //
ĀK, 2, 10, 41.1 śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut /
ĀK, 2, 10, 44.2 kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 293.1 śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /
Haribhaktivilāsa
HBhVil, 3, 28.1 prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham /
HBhVil, 3, 51.2 kalikalmaṣam atyugraṃ narakārtipradaṃ nṝṇām /
HBhVil, 3, 131.1 devaprapannārtihara prasādaṃ kuru keśava /
Kaiyadevanighaṇṭu
KaiNigh, 2, 63.1 netrārtikuṣṭhavisarpaviṣapittakaphapraṇut /
Rasasaṃketakalikā
RSK, 4, 76.1 kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 76.1 muktvā caiva maheśānaṃ paramārtiharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 28, 84.2 śiva śaṅkara sarvaharāya namo bhavabhītabhayārtiharāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 96, 3.2 saṃsāracchedakaraṇaṃ prāṇināmārtināśanam //
SkPur (Rkh), Revākhaṇḍa, 97, 103.2 jaya śumbhaniśumbhakapāladhare praṇamāmi tu devanarārtihare //
SkPur (Rkh), Revākhaṇḍa, 99, 7.1 saṃsāracchedanakarī hyārtānāmārtināśanī /
SkPur (Rkh), Revākhaṇḍa, 108, 15.2 devīṃ bhagavatīṃ tāta sarvārtivinivāraṇīm //
SkPur (Rkh), Revākhaṇḍa, 155, 22.1 ekaḥ putro dharāpṛṣṭhe pitṝṇāmārtināśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 70.1 dṛṣṭā bhītau parāmārtigatau tatra mahāpathi /
SkPur (Rkh), Revākhaṇḍa, 164, 4.2 sāṃvauranātho lokānāmārtihā duḥkhanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 7.2 namo namaste deveśa surārtihara sarvaga /
SkPur (Rkh), Revākhaṇḍa, 192, 22.1 karmātiśayaduḥkhārtipradāvāyatināśanau /
SkPur (Rkh), Revākhaṇḍa, 193, 34.2 māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti //
Sātvatatantra
SātT, 9, 20.1 iti me saṃstutiṃ jñātvā bhagavān praṇatārtihā /
Yogaratnākara
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 358.0 śudhyatyevaṃ viṣaṃ sevyaṃ yogyaṃ bhavati cārtijit //
YRā, Dh., 391.2 sevitaṃ divasaiḥ kaiścid bhramayatyanyathārtikṛt //