Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 17, 10.0 tasya vai sambhaviṣyataḥ prāṇā agre praviśanty atha retaḥ sicyate //
JB, 1, 68, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 73, 16.0 yad āha bārhaspatyam asīti bṛhaspatir hy etam agre pratyagṛhṇāt //
JB, 1, 78, 1.0 vasavo vā etam agre prauhan //
JB, 1, 78, 12.0 bṛhaspatir vā etam agre prauhat //
JB, 1, 82, 6.0 vāg vā etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti //
JB, 1, 87, 1.0 ādityo vā etad atrāgra āsīd yatraitaccātvālam //
JB, 1, 87, 17.0 sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām //
JB, 1, 101, 10.0 prajāpatir yad agre vyāharat sa bhūr ity eva vyāharat //
JB, 1, 128, 1.0 prajāpatir yad bṛhadrathantare asṛjata sa mana evāgre bṛhad apaśyat //
JB, 1, 128, 4.0 atha yan mano 'gre bṛhad apaśyat tasmād u bṛhadrathantare ity ākhyāyete //
JB, 1, 145, 6.0 śyaitaṃ ha vā agre rathantarasya priyā tanūr āsa naudhasaṃ bṛhataḥ //
JB, 1, 146, 1.0 padanidhanaṃ ha vā agre śyaitam āsa vasunidhanaṃ naudhasam //
JB, 1, 156, 1.0 dve vāvedam agre savane āstām //
JB, 1, 156, 2.0 dvābhyāṃ vāvedaṃ savanābhyāṃ devā agre vyajayanta //
JB, 1, 166, 33.0 tasmād yad dāśā nāvam adhirohanti pitāputrau haivāgre 'dhirohataḥ //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 209, 5.0 asureṣu vā idam agra āsīt //
JB, 1, 210, 1.0 asureṣu vā idam agra āsīt //
JB, 1, 237, 1.0 āpo vā idam agre mahat salilam āsīt //
JB, 1, 287, 10.0 caturakṣarāṇi ha vā agre chandāṃsy āsur ayajñavāhāni //
JB, 1, 290, 1.0 daśākṣarā ha sāgra āsa //
JB, 1, 304, 4.0 yatra vai śreṣṭhī grāmāgraṃ pratipadyate na vai tatra riṣṭir asti //
JB, 1, 314, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 344, 23.0 tad u vā āhur imam evāgre manasā yajñakratum ākuveta //
JB, 1, 346, 1.0 aindravāyavāgrān grahān gṛhṇanti //
JB, 1, 347, 1.0 maitrāvaruṇāgrān grahān gṛhṇanti //
JB, 1, 354, 13.0 asureṣu vā idam agra āsīt //