Occurrences

Amṛtabindūpaniṣat
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Śivasūtravārtika
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.2 brahmalokapadānveṣī rudrārādhanatatparaḥ //
Mahābhārata
MBh, 12, 327, 45.1 sutaptaṃ vastapo devā mamārādhanakāmyayā /
MBh, 13, 24, 93.2 ārādhanasukhāścāpi te narāḥ svargagāminaḥ //
Rāmāyaṇa
Rām, Su, 46, 2.2 sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 29.1 taṃ tathaivānuvarteta parārādhanapaṇḍitaḥ /
Bodhicaryāvatāra
BoCA, 5, 55.2 salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam //
BoCA, 6, 133.1 āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasambhavam /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 53.1 ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ /
BKŚS, 23, 85.2 ārādhanānurodho hi caritaṃ mahatām iti //
BKŚS, 25, 1.1 tatra nandādibhir mitrair ārādhanaviśāradaiḥ /
Daśakumāracarita
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 2, 7, 21.0 yadyasti dayā te 'tra jane ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām //
Harṣacarita
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Kūrmapurāṇa
KūPur, 1, 2, 18.2 īśvarārādhanaratān manniyogānna mohaya //
KūPur, 1, 11, 315.1 dharmasaṃsthāpanārthāya tavārādhanakāraṇāt /
KūPur, 1, 15, 91.2 īśvarārādhanārthāya tapaśceruḥ sahasraśaḥ //
KūPur, 1, 15, 115.2 īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim /
KūPur, 1, 21, 23.2 īśvarārādhanarataḥ pitāsmākamabhūditi //
KūPur, 1, 24, 10.1 sevitaṃ tāpasaiḥ puṇyairīśārādhanatatparaiḥ /
KūPur, 2, 4, 14.1 patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
KūPur, 2, 4, 26.1 anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ /
KūPur, 2, 33, 145.3 maheśārādhanārthāya jñānayogaṃ ca śāśvatam //
Liṅgapurāṇa
LiPur, 1, 64, 82.2 mamānusmaraṇe yuktaṃ madārādhanatatparam //
LiPur, 1, 85, 20.1 te'pi labdhvā varānviprāstadārādhanakāṅkṣiṇaḥ /
Matsyapurāṇa
MPur, 7, 3.2 bhartur ārādhanaparā tapa ugraṃ cacāra ha //
Viṣṇupurāṇa
ViPur, 1, 9, 135.3 datto varo mayāyaṃ te stotrārādhanatuṣṭayā //
ViPur, 1, 9, 137.3 maitreya śrīr mahābhāgā stotrārādhanatoṣitā //
ViPur, 1, 11, 51.2 rājaputra yathā viṣṇor ārādhanaparair naraiḥ /
ViPur, 1, 16, 13.1 tasmin dharmapare nityaṃ keśavārādhanodyate /
ViPur, 3, 8, 2.1 ārādhitācca govindādārādhanaparairnaraiḥ /
ViPur, 3, 8, 4.2 viṣṇorārādhanopāyasaṃbandhaṃ munisattama //
ViPur, 3, 17, 10.2 viṣṇorārādhanārthāya jaguścemaṃ stavaṃ tadā //
Śatakatraya
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
ŚTr, 3, 4.1 khalālāpāḥ soḍhāḥ katham api tadārādhanaparairnigṛhyāntarbāṣpaṃ hasitam api śūnyena manasā /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 19.2 puruṣārādhanavidhiryogasyādhyātmikasya ca //
BhāgPur, 10, 5, 16.2 viṣṇorārādhanārthāya svaputrasyodayāya ca //
Bhāratamañjarī
BhāMañj, 13, 1735.2 śaśaṃsa puṇyaṃ caritaṃ varārādhanadaivatam //
Garuḍapurāṇa
GarPur, 1, 2, 14.1 viṣṇorārādhanārthaṃ me vratacaryā pitāmaha /
Kathāsaritsāgara
KSS, 4, 1, 140.1 girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt /
KSS, 4, 1, 142.2 sarāṣṭraś cāpi vidadhe śaṃkarārādhanavratam //
KSS, 6, 1, 164.1 tasya pravīraputrecchākṛtāgnyārādhanodbhavaḥ /
Mātṛkābhedatantra
MBhT, 7, 3.3 prātaḥkṛtyādi deveśa ārādhanakramaṃ vada //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.2 devatārādhanopāyas tapasābhīṣṭasiddhaye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 5.2 evam ātharvaṇe 'pi rudrārādhanavidhayaḥ tanmantrasaṃhitāś ca sambhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
Rasamañjarī
RMañj, 1, 13.2 nirālasyaḥ svadharmajño devyārādhanatatparaḥ //
Rasaratnasamuccaya
RRS, 6, 6.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 16.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ //
Rājanighaṇṭu
RājNigh, Kar., 122.2 vicchardijantujananī sūryārādhanasādhanī //
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Tantrāloka
TĀ, 4, 63.2 tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi //
TĀ, 8, 157.2 dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 9.0 ārādhanaparā tadvad icchā śaktis tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 9.0 śivatulyaḥ sadā svātmaśivārādhanatatparaḥ //
Haribhaktivilāsa
HBhVil, 1, 200.1 strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 1.1 itthaṃ sadguror āhitadīkṣaḥ mahāvidyārādhanapratyūhāpohāya gāṇanāyakīṃ paddhatim āmṛśet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 128.1 tathā vanaspatīnāṃ tu ārādhanavidhiṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 99, 9.3 tapas taptuṃ samārebhe śaṅkarārādhanodyataḥ //