Occurrences

Manusmṛti
Amarakośa
Daśakumāracarita
Harṣacarita
Liṅgapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Haṃsasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Manusmṛti
ManuS, 2, 20.1 etaddeśaprasūtasya sakāśād agrajanmanaḥ /
ManuS, 3, 13.2 te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ //
ManuS, 10, 75.2 dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ //
Amarakośa
AKośa, 2, 407.2 āśramo 'strī dvijātyagrajanmabhūdevavāḍavāḥ //
Daśakumāracarita
DKCar, 1, 1, 10.1 viṭanaṭavāranārīparāyaṇo durvinītaḥ kāmapālo janakāgrajanmanoḥ śāsanamatikramya bhuvaṃ babhrāma //
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 3, 5.2 paramāhlādavikasitānano 'bhihitānekāśīḥ kutracidagrajanmā jagāma /
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
Harṣacarita
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Liṅgapurāṇa
LiPur, 1, 5, 14.2 vakṣye bhāryākulaṃ teṣāṃ munīnāmagrajanmanām //
Yājñavalkyasmṛti
YāSmṛ, 1, 62.2 vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ //
Garuḍapurāṇa
GarPur, 1, 95, 12.2 vaiśyā pratodamādadyādvedane cāgrajanmanaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.1 labdhāśvāsaḥ kathamapi tadā lakṣmaṇasyāgrajanmā saṃdeśena praṇayamahatā maithilīṃ jīvayiṣyan /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 49.2 sarvāṅgarucirāṃ dhenuṃ yo dadyādagrajanmane //
SkPur (Rkh), Revākhaṇḍa, 85, 74.2 annaṃ vastraṃ hiraṇyaṃ ca yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 85, 76.2 kuṅkumena viliptāṅgāvagrajanmahayāvapi //
SkPur (Rkh), Revākhaṇḍa, 97, 173.2 sitaraktāni vastrāṇi yo dadyād agrajanmane //