Occurrences

Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Vṛddhayamasmṛti
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhāratamañjarī
Ānandakanda

Taittirīyasaṃhitā
TS, 1, 6, 11, 26.0 ta etām ārdrām paṅktim apaśyan //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 4.0 ārdrām annādyakāmaḥ puṣṭikāmas tejaskāmo vā brahmavarcasakāma upavātām //
Ṛgvedakhilāni
ṚVKh, 2, 6, 4.1 kāṃsy asmi tāṃ hiraṇyaprāvārām ārdrāṃ jvalantīṃ tṛptāṃ tarpayantīm /
ṚVKh, 2, 6, 14.1 ārdrāṃ puṣkariṇīṃ yaṣṭīṃ suvarṇāṃ hemamālinīm /
Mahābhārata
MBh, 11, 18, 3.2 āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām //
Rāmāyaṇa
Rām, Yu, 43, 20.2 rudhirārdrāṃ tadā cakrur mahīṃ paṅkānulepanām //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 10.2 nānyaśiṣṭāṃ ca nārdrāṃ ca śaucārthaṃ mṛdam āharet //
Matsyapurāṇa
MPur, 93, 101.1 audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām /
Meghadūta
Megh, Uttarameghaḥ, 26.2 tantrīm ārdrāṃ nayanasalilaiḥ sārayitvā kathaṃcid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī //
Viṣṇupurāṇa
ViPur, 5, 12, 14.2 prasnavodbhūtadugdhārdrāṃ sadyaścakrurvasuṃdharām //
Bhāratamañjarī
BhāMañj, 1, 567.2 sudhārdrāmiva cakrāte tau bālau navasaṃgamāt //
Ānandakanda
ĀK, 1, 15, 359.1 sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām /