Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaitānasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 5.0 anaśvo jāto anabhīśur ukthya ity ārbhavam //
Aitareyabrāhmaṇa
AB, 3, 30, 1.0 ārbhavaṃ śaṃsati //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 5, 9.0 pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 13, 11.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagann upa no vājā adhvaram ṛbhukṣā ity ārbhavaṃ nārāśaṃsaṃ trivat ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 17, 9.0 ayaṃ devāya janmana ity ārbhavaṃ jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 19, 11.0 yuvānā pitarā punar ity ārbhavam punarvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 6, 12, 1.0 ihopa yāta śavaso napāta iti tṛtīyasavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhās tā aindrārbhavyo bhavanti //
AB, 6, 12, 2.0 tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti //
AB, 6, 12, 2.0 tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 13.0 evam u haitā aindrārbhavyo bhavanti //
Atharvaprāyaścittāni
AVPr, 6, 4, 15.0 mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 25, 12.0 tasya saptadaśaṃ prātaḥsavanam ekaviṃśaṃ mādhyaṃdinaṃ savanaṃ triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāni saṣoḍaśikāni //
BaudhŚS, 18, 15, 11.0 triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthyāni saṣoḍaśikāni pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 21.0 svārāṇi cārbhavāntyāni //
DrāhŚS, 8, 4, 14.0 ayā ruceti gāyatrapārśvam ārbhavaḥ //
Gopathabrāhmaṇa
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 2, 2, 22, 1.0 tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati //
GB, 2, 2, 22, 1.0 tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati //
GB, 2, 2, 22, 4.0 kathaṃ teṣām aindrārbhavyo bhavanti //
GB, 2, 2, 22, 23.0 evam u haitā aindrārbhavyo bhavanti //
Jaiminīyabrāhmaṇa
JB, 1, 165, 3.0 samudraṃ vā ete 'nārambhaṇaṃ praplavante ya ārbhavaṃ pavamānam upayanti //
JB, 1, 166, 34.0 pañcaitāni chandāṃsy ārbhave pavamāne bhavanti sapta sāmāni //
JB, 1, 166, 38.0 māsā evārbhave pavamāne kalpanta ṛtavo mādhyaṃdine //
JB, 1, 251, 23.0 saptadaśa ārbhavaḥ //
JB, 1, 254, 25.0 athārbhavasya pavamānasya gāyatrī //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 257, 10.0 ayam ārbhavaḥ //
JB, 1, 257, 21.0 ayam ārbhavaḥ //
JB, 1, 305, 19.0 athārbhavasya pavamānasya gāyatry uktabrāhmaṇā //
JB, 1, 309, 27.0 antarnidhanena rathantarasāmnārbhavasya gāyatrīm ārabheta bahirnidhanena bṛhatsāmnā //
JB, 1, 310, 10.0 madvad andhasvad ārbhavān nāntariyāt //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 310, 20.0 na vā ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma //
JB, 1, 313, 33.0 athārbhavaḥ pavamānaḥ //
JB, 1, 350, 10.0 yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ //
JB, 1, 352, 2.0 yadi mādhyaṃdine savane kalaśo dīryeta pavasva vājasātaya iti vaiṣṇavīr anuṣṭubha ārbhave pavamāne kuryuḥ //
Jaiminīyaśrautasūtra
JaimŚS, 11, 16.0 svaro 'si gayo 'si jagatīchandety ārbhave //
Kāṭhakasaṃhitā
KS, 6, 7, 45.0 anārbhava mṛḍa //
KS, 9, 14, 44.0 saptahotāraṃ vyākhyāyārbhaveṇa pavamānenodgāyet //
KS, 14, 10, 16.0 citravatībhir ārbhave pavamāne //
KS, 15, 10, 3.0 saptadaśa ārbhavaḥ pavamāna ekaviṃśo 'gniṣṭomaḥ //
KS, 15, 10, 8.0 pañcadaśa ārbhavaḥ pavamānas trivṛd agniṣṭomaś cokthāni caikaviṃśaṣ ṣoḍaśī pañcadaśī rātrī trivṛt sandhiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 5, 82.0 saptahotāraṃ vadet purastād ārbhavasya pavamānasya //
MS, 1, 11, 9, 33.0 citravatīr ārbhave pavamāne bhavanti svargasya lokasya samaṣṭyai //
Pañcaviṃśabrāhmaṇa
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 3.7 ārbhave pavamāne pañcahotāram /
Vaitānasūtra
VaitS, 3, 7, 10.3 ṛbhur asīty ārbhave //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 12.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan ityārbhavam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 9.1 atha yad eva tata ūrdhvaṃ sa ārbhavaḥ pavamānaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 15.0 tataṃ me yajñena vardhatety ārbhavajātavedasīye dvitīyasya //