Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 21.3 ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam //
MBh, 1, 1, 30.2 avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam //
MBh, 1, 43, 36.2 imam avyaktarūpaṃ me garbham ādhāya sattama /
MBh, 1, 57, 84.3 avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam //
MBh, 1, 136, 19.3 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn /
MBh, 1, 147, 20.2 utphullanayano bālaḥ kalam avyaktam abravīt //
MBh, 1, 147, 23.2 bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān //
MBh, 2, 35, 23.1 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ /
MBh, 3, 3, 23.2 puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ //
MBh, 3, 201, 20.1 sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ /
MBh, 3, 201, 20.2 caturviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ /
MBh, 3, 240, 43.2 vyapetābhraghane kāle dyaur ivāvyaktaśāradī //
MBh, 3, 292, 20.2 avyaktakalavākyāni vadantaṃ reṇuguṇṭhitam //
MBh, 6, BhaGī 2, 25.1 avyakto 'yamacintyo 'yamavikāryo 'yamucyate /
MBh, 6, BhaGī 2, 28.1 avyaktādīni bhūtāni vyaktamadhyāni bhārata /
MBh, 6, BhaGī 2, 28.2 avyaktanidhanānyeva tatra kā paridevanā //
MBh, 6, BhaGī 8, 20.1 parastasmāttu bhāvo 'nyo 'vyakto 'vyaktātsanātanaḥ /
MBh, 6, BhaGī 8, 20.1 parastasmāttu bhāvo 'nyo 'vyakto 'vyaktātsanātanaḥ /
MBh, 6, BhaGī 8, 21.1 avyakto 'kṣara ityuktas tamāhuḥ paramāṃ gatim /
MBh, 6, BhaGī 9, 4.1 mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā /
MBh, 6, BhaGī 12, 5.2 avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate //
MBh, 6, 61, 48.1 vyaktāvyaktāmitasthāna niyatendriya sendriya /
MBh, 6, 62, 16.1 etad akṣaram avyaktam etat tacchāśvataṃ mahat /
MBh, 7, 164, 106.2 avyaktam abravīd rājan hataḥ kuñjara ityuta //
MBh, 10, 8, 20.1 tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt /
MBh, 12, 47, 33.1 yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ /
MBh, 12, 175, 12.1 avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ /
MBh, 12, 182, 15.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 12, 187, 32.1 atha yanmohasaṃyuktam avyaktam iva yad bhavet /
MBh, 12, 189, 11.3 trividhaṃ mārgam āsādya vyaktāvyaktam anāśrayam //
MBh, 12, 199, 28.1 avyaktātmā puruṣo 'vyaktakarmā so 'vyaktatvaṃ gacchati hyantakāle /
MBh, 12, 199, 28.1 avyaktātmā puruṣo 'vyaktakarmā so 'vyaktatvaṃ gacchati hyantakāle /
MBh, 12, 202, 13.1 nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam /
MBh, 12, 203, 12.1 yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam /
MBh, 12, 204, 1.3 avyaktaprabhavānyāhur avyaktanidhanāni ca /
MBh, 12, 204, 1.4 avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ //
MBh, 12, 225, 10.2 manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ //
MBh, 12, 233, 13.1 yatra tad brahma paramam avyaktam ajaraṃ dhruvam /
MBh, 12, 242, 14.1 avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ /
MBh, 12, 247, 7.2 anāśrayam anālambam avyaktam avikāritā //
MBh, 12, 257, 4.2 saṃśayātmabhir avyaktair hiṃsā samanukīrtitā //
MBh, 12, 258, 68.2 avyakteṣvaparādheṣu cirakārī praśasyate //
MBh, 12, 293, 43.1 aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram /
MBh, 12, 293, 45.1 yadā prabuddhāstvavyaktam avasthājanmabhīravaḥ /
MBh, 12, 294, 37.1 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate /
MBh, 12, 296, 1.2 aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu /
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 6.1 anenāpratibuddheti vadantyavyaktam acyutam /
MBh, 12, 296, 12.1 tatastyajati so 'vyaktaṃ sargapralayadharmiṇam /
MBh, 12, 296, 49.1 ajñānasāgaro ghoro hyavyakto 'gādha ucyate /
MBh, 12, 296, 50.1 yasmād agādhād avyaktād uttīrṇastvaṃ sanātanāt /
MBh, 12, 300, 3.2 codayāmāsa bhagavān avyakto 'haṃkṛtaṃ naram //
MBh, 12, 300, 4.1 tataḥ śatasahasrāṃśur avyaktenābhicoditaḥ /
MBh, 12, 303, 3.1 guṇasvabhāvastvavyakto guṇān evābhivartate /
MBh, 12, 303, 4.1 avyaktastu na jānīte puruṣo jñaḥ svabhāvataḥ /
MBh, 12, 303, 12.1 avyaktaikatvam ityāhur nānātvaṃ puruṣastathā /
MBh, 12, 303, 13.1 anyaḥ sa puruṣo 'vyaktastvadhruvo dhruvasaṃjñakaḥ /
MBh, 12, 306, 54.1 anyaśca śaśvad avyaktastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 99.3 dadātyavyaktam evaitat pratigṛhṇāti tacca vai //
MBh, 12, 308, 115.1 seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā /
MBh, 12, 316, 46.1 sarvair ihendriyārthaiśca vyaktāvyaktair hi saṃhitaḥ /
MBh, 12, 321, 28.1 yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam /
MBh, 12, 321, 30.1 avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā /
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 326, 7.1 sahasrodarabāhuśca avyakta iti ca kvacit /
MBh, 12, 327, 38.2 mahāpuruṣam avyaktaṃ sa no vakṣyati yaddhitam //
MBh, 12, 329, 3.2 avyakte sarvabhūtapralaye sthāvarajaṅgame /
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 331, 37.1 yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk /
MBh, 12, 332, 2.1 avyaktayonirbhagavān durdarśaḥ puruṣottamaḥ /
MBh, 12, 335, 13.2 vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate //
MBh, 13, 15, 37.3 avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ //
MBh, 13, 17, 11.2 nāmnāṃ kaṃcit samuddeśaṃ vakṣye hyavyaktayoninaḥ //
MBh, 13, 17, 121.1 mūlo viśālo hyamṛto vyaktāvyaktastaponidhiḥ /
MBh, 13, 17, 139.2 sad asad vyaktam avyaktaṃ pitā mātā pitāmahaḥ //
MBh, 13, 84, 41.2 bālasyeva pravṛddhasya kalam avyaktam adbhutam //
MBh, 13, 95, 46.2 nāma te 'vyaktam uktaṃ vai vākyaṃ saṃdigdhayā girā /
MBh, 13, 112, 19.1 mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam /
MBh, 13, 138, 15.1 tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ /
MBh, 14, 8, 14.1 yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca /
MBh, 14, 12, 12.1 param avyaktarūpasya paraṃ muktvā svakarmabhiḥ /
MBh, 14, 18, 6.1 saukṣmyād avyaktabhāvācca na sa kvacana sajjate /
MBh, 14, 27, 13.1 bahūnyavyaktavarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 34, 8.2 vyaktān avyaktarūpāṃśca śataśo 'tha sahasraśaḥ //
MBh, 14, 39, 21.2 trayo guṇāḥ pravartante avyaktā nityam eva tu /
MBh, 14, 39, 22.1 tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ /
MBh, 14, 43, 33.2 niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ //
MBh, 14, 48, 1.3 kecit puruṣam avyaktaṃ kecit param anāmayam /
MBh, 14, 49, 16.1 vyaktaḥ sattvaguṇastvevaṃ puruṣo 'vyakta iṣyate /
MBh, 14, 53, 5.1 sad asaccaiva yat prāhur avyaktaṃ vyaktam eva ca /