Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 139.0 avyaktapretonmattamūḍhopadeśāt //
PABh zu PāśupSūtra, 1, 9, 140.0 neha loke avyaktapretonmattamūḍhāḥ saṃvyavahāraṃ kurvanti yasmād ato'trāsaṃvyavahārastantre siddhaḥ //
PABh zu PāśupSūtra, 3, 1.1, 4.0 ṣaḍāśramaliṅgānupalabdhāv anavadhṛtoktaliṅgavad avyaktāḥ kriyāḥ kāryāḥ //
PABh zu PāśupSūtra, 3, 2, 7.0 āha avyaktaliṅgino vyaktācārasya kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 3, 3, 6.0 āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 10, 7.0 kiṃ vā avyaktāvasthānaiva caritavyam //
PABh zu PāśupSūtra, 4, 1, 27.0 taducyate avyaktapretādyavasthānair liṅgairgopyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 2, 7.0 tatrāvasthānamātram evāvyaktam //
PABh zu PāśupSūtra, 4, 2, 9.0 api ca tatra niṣpannaṃ liṅgam avyaktam //
PABh zu PāśupSūtra, 4, 2, 11.0 na vāvyaktapretatvaṃ vā vidyāliṅgam //
PABh zu PāśupSūtra, 4, 5, 14.0 āha kimavyaktapreta ityavasthānadvayamevātra kartavyam //
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 7.0 etac ca mānadvayamavyaktaliṅgavacanāt pratiṣiddham //
PABh zu PāśupSūtra, 4, 10, 31.0 vyaktaliṅgapūrvakatvād avyaktādikramasya //