Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 16.2 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 12.12 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
Carakasaṃhitā
Ca, Śār., 5, 19.1 yāti brahma yayā nityamajaraṃ śāntam avyayam /
Mahābhārata
MBh, 1, 99, 27.1 tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam /
MBh, 1, 127, 14.2 viśvāmitraprabhṛtayaḥ prāptā brahmatvam avyayam /
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 3, 51, 13.1 tāvarcitvā sahasrākṣas tataḥ kuśalam avyayam /
MBh, 3, 160, 23.1 sthānam etan mahābhāga dhruvam akṣayam avyayam /
MBh, 5, 30, 43.2 dṛṣṭvā tāṃścaivārhataścāpi sarvān saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca //
MBh, 5, 39, 15.2 sa putrapaśubhir vṛddhiṃ yaśaścāvyayam aśnute //
MBh, 5, 88, 47.2 draupadī cet tathāvṛttā nāśnute sukham avyayam //
MBh, 5, 123, 23.2 ādatsva śivam atyantaṃ yogakṣemavad avyayam //
MBh, 5, 127, 5.2 śamayeccirarātrāya yogakṣemavad avyayam //
MBh, 6, BhaGī 15, 5.2 dvaṃdvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat //
MBh, 6, BhaGī 18, 56.2 matprasādādavāpnoti śāśvataṃ padamavyayam //
MBh, 12, 9, 36.2 tat prāpya prārthaye sthānam avyayaṃ śāśvataṃ dhruvam //
MBh, 12, 17, 12.2 viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam //
MBh, 12, 192, 121.2 param avyayam icchan sa tam evāviśate punaḥ //
MBh, 12, 199, 31.2 tathā hyasau munir iha nirviśeṣavān sa nirguṇaṃ praviśati brahma cāvyayam //
MBh, 12, 210, 31.2 prāpya tat paramaṃ sthānaṃ modante 'kṣaram avyayam //
MBh, 12, 211, 13.2 āsurir maṇḍale tasmin pratipede tad avyayam //
MBh, 12, 243, 15.2 adhyātmaṃ sukṛtaprajñaḥ sukham avyayam aśnute //
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 271, 55.2 tato 'vyayaṃ sthānam upaiti brahma duṣprāpam abhyeti sa śāśvataṃ vai /
MBh, 12, 275, 21.1 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam /
MBh, 12, 304, 17.2 śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam //
MBh, 12, 305, 21.1 gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam /
MBh, 12, 313, 7.1 paryapṛcchanmahātejā rājñaḥ kuśalam avyayam /
MBh, 12, 313, 9.1 kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ /
MBh, 12, 330, 41.1 naranārāyaṇau pūrvaṃ tapastepatur avyayam /
MBh, 13, 65, 45.1 agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ /
MBh, 14, 19, 25.2 brahma cāvyayam āpnoti hitvā deham aśāśvatam //
MBh, 14, 48, 1.4 manyante sarvam apyetad avyaktaprabhavāvyayam //
MBh, 14, 51, 30.1 kṣattāraṃ cāpi sampūjya pṛṣṭvā kuśalam avyayam /
Manusmṛti
ManuS, 8, 344.1 aindraṃ sthānam abhiprepsur yaśaś cākṣayam avyayam /
Rāmāyaṇa
Rām, Bā, 17, 29.2 kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam //
Rām, Ay, 31, 36.1 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
Rām, Ay, 37, 9.1 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam /
Rām, Ār, 69, 29.1 te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam /
Rām, Su, 62, 17.1 bruvataścāṅgadasyaivaṃ śrutvā vacanam avyayam /
Saundarānanda
SaundĀ, 3, 7.2 mārabalamajayadugramatho bubudhe padaṃ śivam ahāryam avyayam //
SaundĀ, 12, 24.2 kāmādiṣu jagat saktaṃ na vetti sukhamavyayam //
Harivaṃśa
HV, 30, 12.1 yaḥ purā puruhūtārthe trailokyam idam avyayam /
Kūrmapurāṇa
KūPur, 1, 7, 60.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
KūPur, 1, 11, 292.1 aśakto yadi me dhyātumaiśvaraṃ rūpamavyayam /
KūPur, 1, 30, 9.1 saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam /
KūPur, 1, 31, 1.3 jagāma liṅgaṃ tad draṣṭuṃ kapardeśvaramavyayam //
KūPur, 2, 2, 52.2 praviṣṭā mama sāyujyaṃ labhante yogino 'vyayam //
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 10, 7.2 āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam //
KūPur, 2, 29, 12.1 sarvasyādhārabhūtānām ānandaṃ jyotiravyayam /
KūPur, 2, 31, 3.2 procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam //
KūPur, 2, 35, 33.2 svagāṇapatyamavyayaṃ sarūpatāmatho dadau //
KūPur, 2, 44, 19.2 avyaktaṃ jagato yoniḥ saṃharedekamavyayam //
Liṅgapurāṇa
LiPur, 1, 3, 16.1 sisṛkṣayā codyamānaḥ praviśyāvyaktamavyayam /
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 98, 174.1 devairaśāntairyadrūpaṃ madīyaṃ bhāvayāvyayam /
LiPur, 2, 7, 30.2 japedyaḥ puruṣo nityaṃ dvādaśākṣaramavyayam //
LiPur, 2, 46, 21.1 tasmātsarvaṃ parityajya sthāpayelliṅgamavyayam /
Viṣṇupurāṇa
ViPur, 1, 12, 82.2 prārthayāmi prabho sthānaṃ tvatprasādād ato 'vyayam //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 5.2 etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam //
Bhāratamañjarī
BhāMañj, 13, 1005.2 sanatkumārādajñāsīdviṣṇuṃ kāraṇamavyayam //
Skandapurāṇa
SkPur, 7, 35.1 gate ca devanāthe 'tha kapālasthānamavyayam /
SkPur, 21, 50.3 icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam //
SkPur, 25, 57.3 īpsitaṃ saha devyā vai jagāma sthānamavyayam //
Haribhaktivilāsa
HBhVil, 1, 177.2 candradhvajo 'gamad viṣṇuḥ paramaṃ padam avyayam //
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 73.2 te mṛtā vaiṣṇavaṃ yānti padaṃ vā śaivam avyayam //
SkPur (Rkh), Revākhaṇḍa, 17, 2.1 sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam /
SkPur (Rkh), Revākhaṇḍa, 19, 18.2 lāṅgūlamavyayaṃ jñātvā bhujābhyām avalambitaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 18.2 sahasrāṃśuṃ nidhiṃ dhāmnāṃ jagāmākāśamavyayam //
Sātvatatantra
SātT, 3, 44.2 vadanti brahma paramaṃ prakāśātmakam avyayam //