Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Parāśaradharmasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 6, 20, 1.2 anyam asmad icchatu kaṃcid avratas tapurvadhāya namo astu takmane //
AVŚ, 7, 116, 2.2 abhy etv avrataḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 16.1 triṣu varṇeṣu sādṛśyād avrato janayet tu yān /
Gobhilagṛhyasūtra
GobhGS, 1, 9, 19.0 nāvrato brāhmaṇaḥ syād iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 15.0 na tvevāvrataḥ syāt //
Ṛgveda
ṚV, 8, 97, 3.1 ya indra sasty avrato 'nuṣvāpam adevayuḥ /
Mahābhārata
MBh, 2, 33, 9.1 na tasyāṃ saṃnidhau śūdraḥ kaścid āsīnna cāvrataḥ /
MBh, 3, 83, 92.1 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ /
MBh, 14, 90, 25.2 nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ //
Rāmāyaṇa
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Bhāratamañjarī
BhāMañj, 1, 283.2 gatvā śukraṃ samabhyetya ciramevāvrato 'bhavat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 5.1 avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ /