Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 4, 22.0 tvam indra pratūrtiṣv iti sāmapragātho 'śastihā janiteti jātavāṃś caturthe 'hani caturthasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 69, 2.1 ārād arātiṃ kṛṇute aśastim apa bādhate /
Atharvaveda (Śaunaka)
AVŚ, 1, 20, 1.2 mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā //
AVŚ, 5, 3, 6.2 mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā //
AVŚ, 7, 114, 2.1 preto yantu vyādhyaḥ prānudhyāḥ pro aśastayaḥ /
AVŚ, 8, 2, 2.2 avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi //
AVŚ, 12, 2, 12.2 mucyamāno nir enaso 'mog asmāṁ aśastyāḥ //
AVŚ, 17, 1, 8.2 hitvāśastiṃ divam ārukṣa etāṃ sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 17.1 pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi /
Gopathabrāhmaṇa
GB, 1, 5, 25, 2.2 kṛṭstṛpāt sacate tām aśastiṃ viṣkandham enaṃ visṛtaṃ prajāsu //
Jaiminīyabrāhmaṇa
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
Kāṭhakasaṃhitā
KS, 19, 2, 20.0 pratūrvann ehy avakrāmann aśastīr iti //
KS, 19, 2, 24.0 pāpmāśastir bhrātṛvyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.17 sattrarāḍ asy aśastihā /
MS, 2, 7, 2, 4.1 pratūrvann ehy avakrāmann aśastīḥ /
Taittirīyasaṃhitā
TS, 5, 1, 2, 32.1 pratūrvann ehy avakrāmann aśastīr iti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 15.1 pratūrvann ehy avakrāmann aśastī rudrasya gāṇapatyaṃ mayobhūr ehi /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
Ṛgveda
ṚV, 1, 100, 10.2 sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī //
ṚV, 4, 48, 2.1 niryuvāṇo aśastīr niyutvāṁ indrasārathiḥ /
ṚV, 6, 48, 17.1 mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ /
ṚV, 6, 68, 6.2 asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ //
ṚV, 7, 18, 5.2 śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ //
ṚV, 8, 89, 2.1 apādhamad abhiśastīr aśastihāthendro dyumny ābhavat /
ṚV, 8, 99, 5.2 aśastihā janitā viśvatūr asi tvaṃ tūrya taruṣyataḥ //
ṚV, 9, 62, 11.1 eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā /
ṚV, 9, 87, 2.1 svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ /
ṚV, 10, 55, 8.1 yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ /
ṚV, 10, 182, 1.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 2.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 3.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //