Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrāloka
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aṣṭasāhasrikā
ASāh, 2, 4.45 rūpaṃ śubhamaśubhamiti na sthātavyam /
ASāh, 2, 4.47 vijñānaṃ śubhamaśubhamiti na sthātavyam /
Carakasaṃhitā
Ca, Vim., 3, 46.2 tadātve cānubandhe vā yasya syādaśubhaṃ phalam /
Ca, Śār., 1, 39.1 bhāstamaḥ satyamanṛtaṃ vedāḥ karma śubhāśubham /
Garbhopaniṣat
GarbhOp, 1, 6.1 yan mayā parijanasyārthe kṛtaṃ karma śubhāśubham /
Mahābhārata
MBh, 1, 86, 17.12 ityevaṃ kāraṇaṃ jñeyam aṣṭakaitacchubhāśubham //
MBh, 1, 131, 17.2 mā ca vo 'stvaśubhaṃ kiṃcit sarvataḥ pāṇḍunandanāḥ //
MBh, 1, 135, 14.1 idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam /
MBh, 2, 45, 54.1 aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam /
MBh, 3, 41, 23.2 yat kiṃcid aśubhaṃ dehe tat sarvaṃ nāśam eyivat //
MBh, 3, 81, 122.2 yat kiṃcid aśubhaṃ karma kṛtaṃ mānuṣabuddhinā //
MBh, 3, 82, 78.2 yat kiṃcid aśubhaṃ karma tat praṇaśyati bhārata //
MBh, 3, 164, 45.1 na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate /
MBh, 5, 8, 34.2 draupadyādhigataṃ sarvaṃ damayantyā yathāśubham //
MBh, 5, 111, 7.1 kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 5, 119, 4.1 kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 6, 80, 48.3 na cainam abravīt kiṃcicchubhaṃ vā yadi vāśubham //
MBh, 6, 108, 21.2 mama cāstrābhisaṃrambhaḥ prajānām aśubhaṃ dhruvam //
MBh, 12, 32, 18.2 evam apyaśubhaṃ karma na bhūtaṃ na bhaviṣyati //
MBh, 12, 137, 18.2 kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham //
MBh, 12, 145, 17.2 nāśubhaṃ vidyate tasya manasāpi pramādyataḥ //
MBh, 12, 168, 37.1 pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham /
MBh, 12, 195, 22.1 śubhāśubhaṃ karma kṛtaṃ yad asya tad eva pratyādadate svadehe /
MBh, 12, 215, 1.2 yad idaṃ karma loke 'smiñśubhaṃ vā yadi vāśubham /
MBh, 12, 309, 50.1 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham /
MBh, 12, 332, 23.2 yad bhaviṣyati vṛttaṃ vā vartate vā śubhāśubham //
MBh, 12, 337, 69.1 śubhāśubhaṃ karma samīritaṃ yat pravartate sarvalokeṣu kiṃcit /
MBh, 13, 1, 30.2 yadyanyavaśagenedaṃ kṛtaṃ te pannagāśubham /
MBh, 13, 18, 49.2 yaśo damo buddhimatī sthitiśca śubhāśubhaṃ munayaścaiva sapta //
MBh, 13, 72, 5.3 tathānyannāśubhaṃ kiṃcinna vyādhistatra na klamaḥ //
MBh, 13, 82, 38.3 na dainyaṃ nāśubhaṃ kiṃcid vidyate tatra vāsava //
MBh, 13, 112, 30.1 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham /
MBh, 13, 143, 43.1 yat praśastaṃ ca lokeṣu puṇyaṃ yacca śubhāśubham /
MBh, 14, 20, 8.1 karmaṇā manasā vācā śubhaṃ vā yadi vāśubham /
Rāmāyaṇa
Rām, Ār, 71, 5.1 pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam /
Rām, Utt, 85, 20.2 pratiṣṭhā jīvitaṃ yāvat tāvad rājañśubhāśubham //
Saundarānanda
SaundĀ, 16, 60.1 rāgoddhate cetasi dhairyametya niṣevitavyaṃ tvaśubhaṃ nimittam /
SaundĀ, 16, 61.1 vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṃ tvaśubhaṃ nimittam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 22.1 rasair asau tulyaphalas tatra dravyaṃ śubhāśubham /
AHS, Śār., 6, 25.2 aśubhaṃ sarvatholūkabiḍālasaraṭekṣaṇam //
AHS, Śār., 6, 27.1 dhanuraindraṃ ca lālāṭam aśubhaṃ śubham anyataḥ /
Kūrmapurāṇa
KūPur, 1, 26, 8.1 idaṃ kaliyugaṃ ghoraṃ samprāptam adhunāśubham /
Nāradasmṛti
NāSmṛ, 2, 5, 5.1 karmāpi dvividhaṃ jñeyam aśubhaṃ śubham eva ca /
NāSmṛ, 2, 5, 5.2 aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam //
NāSmṛ, 2, 5, 7.2 aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param //
Suśrutasaṃhitā
Su, Sū., 29, 53.2 śubhaṃ śubheṣu dūtādiṣvaśubhaṃ hy aśubheṣu ca //
Viṣṇupurāṇa
ViPur, 1, 19, 6.2 tadbījaṃ janma phalati prabhūtaṃ tasya cāśubham //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 4.2 āyuṣi ca parijñāte śubham aśubhaṃ vā phalaṃ vācyam //
Ṭikanikayātrā, 1, 10.2 krūranipīḍitam utpātadūṣitaṃ cāśubhaṃ sarvam //
Amaraughaśāsana
AmarŚās, 1, 20.1 śubham aśubhaṃ ceti karmadvayam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 13.0 śubhaṃ doṣaśamanaṃ karma aśubhaṃ doṣakopanam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 5.1 kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ yathā /
Bhāratamañjarī
BhāMañj, 1, 736.2 sacakṣuṣo nāstyagamyaṃ nāśubhaṃ dhṛtiśālinām //
BhāMañj, 13, 897.2 svakṛtaṃ bhujyate karma paripāke śubhāśubham /
BhāMañj, 18, 22.1 nādṛśyatāśubhaṃ kiṃcidvavau puṇyaśca mārutaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 36.1 aromaśā bhugnapṛṣṭhaṃ śubhaṃ cāśubhamanyathā /
GarPur, 1, 65, 86.1 tattatsyād aśubhaṃ sarvaṃ tato 'nyathā /
GarPur, 1, 65, 111.2 śubhaṃ tu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā //
GarPur, 1, 113, 56.1 yathā pūrvakṛtaṃ karma śubhaṃ vā yadi vāśubham /
Hitopadeśa
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Kathāsaritsāgara
KSS, 6, 1, 78.2 satyaṃ karmaiva balavad bhogadāyi śubhāśubham //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.2 yasmācca yena ca yathā ca yadā ca yacca yāvacca yatra ca śubhāśubham ātmakarma /
Tantrāloka
TĀ, 8, 81.2 dṛḍhaprāktanasaṃskārādīśecchātaḥ śubhāśubham //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.8, 2.0 mātrāmātraphalaviniścayārtha iti mātrāvadāhārauṣadhasya ca yat phalaṃ śubham amātrasya hīnasyātiriktasya vā yat phalam aśubham //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.3 avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
ĀVDīp zu Ca, Śār., 1, 132.2, 6.0 karmāpi ca śubhaṃ sukhakāraṇam aśubhaṃ ca duḥkhakāraṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 46.2 avaśyam eva bhoktavyaṃ rājan karma śubhāśubham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 47.2 snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham //
SkPur (Rkh), Revākhaṇḍa, 28, 95.1 yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 103, 198.1 dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 111, 40.1 tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 121, 19.1 tatra snānaṃ ca dānaṃ ca candrahāse śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 146, 33.2 śubhāśubhaṃ na bandhūnāṃ jāyate kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 157, 15.1 huṅkāratīrthe rājendra śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 184, 29.1 atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 219, 4.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 220, 38.2 śubhāśubhaṃ ca yatkarma tasya niṣṭhāmimāṃ śṛṇu //
Uḍḍāmareśvaratantra
UḍḍT, 6, 2.2 yena vijñānamātreṇa jāyate ca śubhāśubham //