Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6722
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi // (1) Par.?
gocara indriyārthaḥ // (2) Par.?
karma adṛṣṭam // (3) Par.?
tatra ātmānaṃ vinā na loṣṭādau sukhaduḥkhe bhavataḥ // (4) Par.?
indriyārthādīnāṃ ca sukhaduḥkhakāraṇatvaṃ spaṣṭameva // (5) Par.?
karmāpi ca śubhaṃ sukhakāraṇam aśubhaṃ ca duḥkhakāraṇam // (6) Par.?
yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi // (7) Par.?
yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā // (8) Par.?
tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ // (9) Par.?
Duration=0.02081298828125 secs.