Occurrences

Baudhāyanaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Manusmṛti
Rāmāyaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 10, 23, 28.0 athādatte dhanur bāṇavac caturo 'śmana iti //
Kauśikasūtra
KauśS, 7, 2, 14.0 aśmavarma ma iti ṣaḍ aśmanaḥ saṃpātavataḥ sraktiṣūparyadhastān nikhanati //
KauśS, 7, 2, 18.0 aśmano 'vakirati //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 21.0 trīṃstrīn āvapanty aśmanaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 3.1 aśmanas trīṃs trīn prakiranti /
Ṛgveda
ṚV, 3, 29, 6.2 citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan //
Manusmṛti
ManuS, 8, 250.1 aśmano 'sthīni govālāṃs tuṣān bhasma kapālikāḥ /
ManuS, 10, 86.2 aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ //
Rāmāyaṇa
Rām, Ay, 74, 6.1 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca /