Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 1, 5, 1, 9.1 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /
MS, 1, 5, 10, 4.0 gauś cāśvaś cāśvataraś ca gardabho 'jā cāviś ca puruṣaḥ //
MS, 1, 6, 4, 4.0 tam aśvena pūrvavāhodavahan //
MS, 1, 6, 4, 5.0 tad aśvasya pūrvavāhaḥ pūrvavāṭtvam //
MS, 1, 6, 4, 6.0 agner vai vibhaktyā aśvo 'gnyādheye dīyate //
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 4, 8.0 atha yo 'śvam agnyādheye dadāti vibhaktyai //
MS, 1, 6, 4, 11.0 eṣa khalu stomo yad aśvaḥ //
MS, 1, 6, 4, 12.0 yad aśvaṃ purastān nayanty abhijityai //
MS, 1, 6, 4, 15.0 tasya yaḥ śvayathā āsīt so 'śvo 'bhavat //
MS, 1, 6, 4, 16.0 yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti //
MS, 1, 6, 12, 76.0 so 'śvo bhūtvā saṃvatsaraṃ nyaṅ bhūmyāṃ śiraḥ pratinidhāyātiṣṭhat //
MS, 1, 8, 1, 44.0 tato 'śvo 'sṛjyata //
MS, 1, 8, 1, 45.0 tasmād aśva ubhayādan //
MS, 1, 8, 1, 47.0 tasmād enaṃ pratyañcaṃ tiṣṭhantaṃ manyante aśvo nū puruṣā iti /
MS, 1, 9, 4, 19.0 yamāyāśvam anayan //
MS, 1, 9, 4, 26.0 ardham indriyasyopadhatte ya evaṃ vidvān aśvaṃ pratigṛhṇāti //
MS, 1, 10, 3, 13.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 1, 10, 4, 5.0 bheṣajaṃ gave aśvāya puruṣāya bheṣajam //
MS, 1, 10, 20, 41.0 bheṣajaṃ gave aśvāya puruṣāya bheṣajam ity anṛṇā eva bhūtvā bheṣajam akrata //
MS, 1, 11, 1, 3.2 aśvā bhavata vājinaḥ //
MS, 1, 11, 1, 4.2 te agre aśvam ayuñjaṃs te asmin javam ādadhuḥ //
MS, 1, 11, 6, 20.0 ity aśvānt snapayanti //
MS, 1, 11, 6, 21.0 apsujā vā aśvāḥ //
MS, 2, 3, 3, 1.0 athaiṣo 'śvaḥ pratigṛhyate //
MS, 2, 3, 3, 4.0 varuṇo vā aśvo varuṇadevatyaḥ //
MS, 2, 3, 3, 5.0 yo vā aśvaṃ pratigṛhṇāti varuṇaṃ sa prasīdati //
MS, 2, 3, 3, 6.0 tad aśvahaviṣā yaṣṭavyam //
MS, 2, 3, 3, 9.0 catuṣpād vā aśvaḥ //
MS, 2, 3, 3, 11.0 yāvanto 'śvās tāvantaḥ puroḍāśā bhavanti //
MS, 2, 3, 3, 25.0 prājāpatyo 'śvaḥ //
MS, 2, 3, 3, 26.0 yāvān evāśvas tam āpnoti //
MS, 2, 3, 3, 28.0 ayonir aśvo 'psujāḥ //
MS, 2, 3, 5, 81.0 aśvo deyaḥ //
MS, 2, 4, 7, 1.11 vṛṣṇo aśvasya saṃdānam asi /
MS, 2, 4, 8, 15.0 vṛṣṇo aśvasya saṃdānam asīti //
MS, 2, 4, 8, 16.0 vṛṣā hy aśvaḥ //
MS, 2, 5, 1, 36.0 aśvasyeva śiraḥ //
MS, 2, 5, 9, 10.0 aśvo 'vyuptavaho dakṣiṇā //
MS, 2, 6, 4, 17.0 hiraṇyaṃ cāśvaś ca dakṣiṇā //
MS, 2, 6, 6, 14.0 aśvo maitrasya dakṣiṇā //
MS, 2, 7, 7, 6.1 paramasyāḥ parāvato rohidaśva ihāgahi /
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
MS, 2, 7, 12, 15.1 udasthād gojid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
MS, 2, 7, 16, 2.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
MS, 2, 7, 17, 2.1 yukṣvā hi devahūtamān aśvān agne rathīr iva /
MS, 2, 7, 17, 5.1 vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ salilasya madhye /
MS, 2, 8, 3, 2.37 aśvaś chandaḥ /
MS, 2, 8, 14, 1.2 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.7 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.12 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.40 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
MS, 2, 9, 1, 1.1 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvair iha ketumadbhiḥ /
MS, 2, 9, 4, 10.0 namo 'śvebhyo 'śvapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 10.0 namo 'śvebhyo 'śvapatibhyaś ca vo namaḥ //
MS, 2, 13, 6, 3.1 icchann aśvasya yañ śiraḥ parvateṣv apaśritam /
MS, 2, 13, 8, 6.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 2, 13, 9, 6.2 gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe //
MS, 2, 13, 14, 30.0 tad aśvaḥ //
MS, 3, 11, 4, 9.1 aśvinā gobhir indriyam aśvebhir vīryaṃ balam /
MS, 3, 11, 4, 13.1 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsā āhutāḥ /
MS, 3, 11, 8, 8.3 praty aśveṣu pratitiṣṭhāmi goṣu /
MS, 3, 16, 1, 3.1 eṣa chāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
MS, 3, 16, 1, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
MS, 3, 16, 1, 7.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
MS, 3, 16, 1, 10.1 yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau ripram asti /
MS, 3, 16, 1, 13.2 ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ paribhūṣanty aśvam //
MS, 3, 16, 1, 14.1 yad aśvāya vāsa upastṛṇanty adhivāsaṃ yā hiraṇyāny asmai /
MS, 3, 16, 1, 16.2 iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ pratigṛbhṇanty aśvam //
MS, 3, 16, 2, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
MS, 3, 16, 2, 11.1 aśvo ghṛtena tmanyā samaktā upa devaṃ ṛtuśaḥ pātha etu /
MS, 3, 16, 3, 10.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
MS, 3, 16, 3, 19.2 aśvājani pracetaso 'śvānt samatsu nodaya //
MS, 3, 16, 3, 22.2 sam aśvaparṇāś carantu no naro 'smākam indra rathino jayantu //
MS, 3, 16, 5, 9.1 rathītamau rathīnām ahva ūtaye śubhaṃ gamiṣṭhau suyamebhir aśvaiḥ /