Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 4, 39.2 punastathāṣṭasāhasraṃ sarvatraiva samāsataḥ //
LiPur, 1, 4, 41.1 koṭīnāṃ dve sahasre tu aṣṭau koṭiśatāni tu /
LiPur, 1, 4, 43.1 varṣāṇāmaṣṭasāhasraṃ brāhmaṃ vai brahmaṇo yugam /
LiPur, 1, 7, 3.1 prāṇāyāmādibhiścāṣṭasādhanaiḥ sahacāriṇaḥ //
LiPur, 1, 9, 25.2 ādye cāṣṭau dvitīye ca tathā ṣoḍaśarūpakam //
LiPur, 1, 9, 31.2 etadaṣṭaguṇaṃ proktamaiśvaryaṃ pārthivaṃ mahat //
LiPur, 1, 10, 5.2 daśātmake ye viṣaye sādhane cāṣṭalakṣaṇe //
LiPur, 1, 15, 25.2 aṣṭadroṇaghṛtenaiva snāpya paścādviśodhya ca //
LiPur, 1, 20, 4.2 aṣṭabāhurmahāvakṣā lokānāṃ yonirucyate //
LiPur, 1, 23, 32.1 aṣṭākṣarasthito lokaḥ sthāne sthāne tadakṣaram /
LiPur, 1, 26, 3.1 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā /
LiPur, 1, 31, 8.1 caturasraṃ bahiścāntaraṣṭāsraṃ piṇḍikāśraye /
LiPur, 1, 31, 12.2 samanābhaṃ tathāṣṭāsraṃ ṣoḍaśāsram athāpi vā //
LiPur, 1, 35, 5.1 aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ /
LiPur, 1, 47, 13.2 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau śubhāni ca //
LiPur, 1, 47, 15.2 na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvataḥ //
LiPur, 1, 49, 25.1 maryādāparvatān etānaṣṭāvāhurmanīṣiṇaḥ /
LiPur, 1, 50, 2.1 aṣṭau purāṇyudīrṇāni dānavānāṃ dvijottamāḥ /
LiPur, 1, 53, 53.2 pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva //
LiPur, 1, 54, 65.1 sahasrakiraṇaḥ śrīmānaṣṭahastaḥ sumaṅgalaḥ /
LiPur, 1, 57, 1.2 aṣṭabhiś ca hayairyuktaḥ somaputrasya vai rathaḥ /
LiPur, 1, 57, 3.1 aṣṭāśvaścātha bhaumasya ratho haimaḥ suśobhanaḥ /
LiPur, 1, 57, 3.2 jīvasya haimaścāṣṭāśvo mandasyāyasanirmitaḥ //
LiPur, 1, 57, 4.2 svarbhānorbhāskarāreś ca tathā cāṣṭahayaḥ smṛtaḥ //
LiPur, 1, 59, 36.2 dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ //
LiPur, 1, 59, 37.2 saptabhistapate mitrastvaṣṭā caivāṣṭabhiḥ smṛtaḥ //
LiPur, 1, 61, 25.1 aṣṭaraśmigṛhaṃ cāpi proktaṃ kṛṣṇaṃ śanaiścare /
LiPur, 1, 63, 20.1 pratyūṣaś ca prabhāsaś ca vasavo'ṣṭau prakīrtitāḥ /
LiPur, 1, 63, 25.2 indro dhātā bhagastvaṣṭa mitro'tha varuṇo'ryamā //
LiPur, 1, 63, 88.2 parāśarāṇāmaṣṭau te pakṣāḥ proktā mahātmanām //
LiPur, 1, 69, 7.2 puruṣāḥ pañca ṣaṣṭistu ṣaṭ sahasrāṇi cāṣṭa ca //
LiPur, 1, 69, 59.1 uvācāṣṭabhujā devī meghagaṃbhīrayā girā /
LiPur, 1, 70, 59.2 etā āvṛtya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ //
LiPur, 1, 70, 236.1 aṣṭasvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ /
LiPur, 1, 70, 309.1 sthūlaśīrṣān aṣṭadaṃṣṭrān dvijihvāṃs tāṃs trilocanān /
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 72, 104.2 jayeti vāco mumucuḥ saṃstuvanto 'ṣṭamūrtikam //
LiPur, 1, 72, 125.1 vidyutkoṭipratīkāśamaṣṭakāśaṃ suśobhanam /
LiPur, 1, 72, 128.2 aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ //
LiPur, 1, 72, 128.2 aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ //
LiPur, 1, 72, 128.2 aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ //
LiPur, 1, 72, 133.2 aṣṭakṣetrāṣṭarūpāya parātparatarāya ca //
LiPur, 1, 72, 133.2 aṣṭakṣetrāṣṭarūpāya parātparatarāya ca //
LiPur, 1, 72, 135.1 navātmatattvarūpāya navāṣṭātmātmaśaktaye /
LiPur, 1, 72, 135.2 punaraṣṭaprakāśāya tathāṣṭāṣṭakamūrtaye //
LiPur, 1, 72, 135.2 punaraṣṭaprakāśāya tathāṣṭāṣṭakamūrtaye //
LiPur, 1, 77, 71.2 pañcabhiśca tathā ṣaḍbhir aṣṭābhiśceṣṭadaṃ param //
LiPur, 1, 77, 72.1 punaraṣṭābhir īśānaṃ daśāre daśabhis tathā /
LiPur, 1, 81, 10.2 navaratnaiś ca khacitam aṣṭapatraṃ yathāvidhi //
LiPur, 1, 84, 55.1 mahādhvajāṣṭasaṃyuktaṃ vicitrakusumojjvalam /
LiPur, 1, 85, 103.2 tathā cānte japedbījaṃ śatamaṣṭottaraṃ śubham //
LiPur, 1, 85, 202.1 hutvā cāṣṭasahasraṃ tu grahapīḍāṃ vyapohati /
LiPur, 1, 88, 5.1 aṣṭaśaktisamāyuktamaṣṭamūrtimajaṃ prabhum /
LiPur, 1, 89, 46.2 śatamaṣṭottaraṃ japtvā mucyate nātra saṃśayaḥ //
LiPur, 1, 89, 85.1 aṣṭābdād ekarātreṇa śuddhiḥ syād bāndhavasya tu /
LiPur, 1, 89, 96.1 mahāvīte suvīte ca jaṃbūdvīpe tathāṣṭasu /
LiPur, 1, 91, 6.2 prakṛteś ca nivarteta cāṣṭau māsāṃś ca jīvati //
LiPur, 1, 91, 64.1 eṣāṃ caiva viśeṣeṇa aiśvarye hyaṣṭalakṣaṇe /
LiPur, 1, 92, 176.1 caturdroṇair mahādevam aṣṭadroṇairathāpi vā /
LiPur, 1, 92, 176.2 daśadroṇais tu naivedyam aṣṭadroṇairathāpi vā //
LiPur, 1, 103, 13.2 daśabhiḥ kekarākṣaś ca vidyuto'ṣṭābhir eva ca //
LiPur, 1, 103, 15.2 saptabhiḥ samadaḥ śrīmān dundubho'ṣṭābhir eva ca //
LiPur, 1, 103, 17.1 viṣṭambho 'ṣṭābhir eveha gaṇapaḥ sarvasattamaḥ /
LiPur, 1, 103, 18.1 āveṣṭanas tathāṣṭābhiḥ saptabhiścandratāpanaḥ /
LiPur, 1, 104, 10.1 kālāgnirudrarūpāya dharmādyaṣṭapadāya ca /
LiPur, 1, 106, 24.1 mūrtayo 'ṣṭau ca tasyāpi kṣetrapālasya dhīmataḥ /
LiPur, 1, 108, 20.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭottaraśatatamo 'dhyāyaḥ //
LiPur, 2, 8, 1.2 aṣṭākṣaro dvijaśreṣṭhā namo nārāyaṇeti ca /
LiPur, 2, 8, 33.1 tasmād aṣṭākṣarānmantrāt tathā vai dvādaśākṣarāt /
LiPur, 2, 10, 41.1 devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ /
LiPur, 2, 11, 22.1 aṣṭau prakṛtayo devyā mūrtayaḥ parikīrtitāḥ /
LiPur, 2, 12, 1.2 mūrtayo 'ṣṭau mamācakṣva śaṅkarasya mahātmanaḥ /
LiPur, 2, 12, 4.2 tasyāṣṭa mūrtayaḥ proktā devadevasya dhīmataḥ //
LiPur, 2, 12, 43.1 mūrtayo 'ṣṭau śivasyāhurdevadevasya dhīmataḥ /
LiPur, 2, 12, 45.2 mūrtayo 'ṣṭau śivasyaitā vandanīyāḥ prayatnataḥ //
LiPur, 2, 14, 8.2 buddheḥ sā mūrtirityuktā dharmādyaṣṭāṅgasaṃyutā //
LiPur, 2, 18, 2.1 bhūtāni ca tathā sūryaḥ somaścāṣṭau grahāstathā /
LiPur, 2, 19, 7.1 aṣṭabāhuṃ caturvaktraṃ dvādaśākṣaṃ mahābhujam /
LiPur, 2, 21, 3.1 cūrṇairaṣṭadalaṃ vṛttaṃ sitaṃ vā raktameva ca /
LiPur, 2, 21, 21.1 sadyamaṣṭaprakāreṇa prabhidya ca kalāmayam /
LiPur, 2, 22, 44.2 aghorā vikṛtā caiva dīptādyāścāṣṭaśaktayaḥ //
LiPur, 2, 22, 53.2 daṃṣṭrākarālavadanaṃ hyaṣṭamūrti bhayaṅkaram //
LiPur, 2, 22, 66.1 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā /
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 25, 5.1 kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
LiPur, 2, 25, 10.1 parisammohanaṃ kuryājjalenāṣṭasu dikṣu vai /
LiPur, 2, 25, 29.2 ṣaṭtriṃśadaṅgulāyāmamaṣṭāṅgulasavistaram //
LiPur, 2, 25, 32.1 vedir aṣṭāṅgulāyāmā vistārastatpramāṇataḥ /
LiPur, 2, 25, 33.1 bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam /
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
LiPur, 2, 26, 25.1 vijñāpyaivaṃ visṛjyātha aṣṭapuṣpaiśca pūjanam /
LiPur, 2, 27, 19.2 aṣṭapatraṃ sitaṃ vṛttaṃ karṇikākesarānvitam //
LiPur, 2, 27, 20.1 aṣṭāṅgulapramāṇena karṇikā hemasannibhā /
LiPur, 2, 27, 33.2 aṣṭottarasahasraṃ tu padamaṣṭārasaṃyutam //
LiPur, 2, 27, 36.1 aṣṭapatraṃ likhetteṣu karṇikākesarānvitam /
LiPur, 2, 27, 66.2 prathamāvaraṇe 'ṣṭau ca śaktayaḥ parikīrtitāḥ //
LiPur, 2, 27, 70.2 vāyavyā caiva kauberī aiśānī cāṣṭaśaktayaḥ //
LiPur, 2, 27, 78.2 prathamāvaraṇe cāṣṭau śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 27, 86.2 prathamāvaraṇe 'pyevaṃ śaktayo 'ṣṭau prakīrtitāḥ //
LiPur, 2, 27, 91.1 prathamāvaraṇe caiva śaktayo 'ṣṭau prakīrtitāḥ /
LiPur, 2, 27, 95.1 prathamāvaraṇe cāṣṭau śaktayaḥ parikīrtitāḥ /
LiPur, 2, 28, 18.1 aṣṭahastena vā kāryā saptahastena vā punaḥ /
LiPur, 2, 28, 22.2 aṣṭāsraṃ sarvamāne tu sthaṇḍilaṃ kevalaṃ tu vā //
LiPur, 2, 28, 26.2 aṣṭahastapramāṇaṃ tu hastadvayasamāyutam //
LiPur, 2, 28, 31.1 viṣkaṃbhamaṣṭamātraṃ tu yavapañcakasaṃyutam /
LiPur, 2, 28, 58.1 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā //
LiPur, 2, 30, 8.1 aṣṭadikṣu ca kartavyāḥ pūrvoktā mūrtayaḥ kramāt /
LiPur, 2, 31, 3.1 padmamaṣṭadalaṃ kuryātkarṇikākesarānvitam /
LiPur, 2, 34, 3.1 aṣṭadikṣvaṣṭakuṇḍeṣu pūrvavaddhomamācaret /
LiPur, 2, 34, 3.1 aṣṭadikṣvaṣṭakuṇḍeṣu pūrvavaddhomamācaret /
LiPur, 2, 38, 2.1 tās tv abhyarcya yathāśāstram aṣṭau samyakprayatnataḥ /
LiPur, 2, 43, 4.2 aṣṭau viprānsamabhyarcya vedavedāṅgapāragān //
LiPur, 2, 44, 7.1 śatamaṣṭottaraṃ tebhyaḥ pṛthakpṛthaganuttamam /
LiPur, 2, 45, 71.2 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā //
LiPur, 2, 45, 72.1 virajā ca ghṛtenaiva śatamaṣṭottaraṃ pṛthak /
LiPur, 2, 45, 82.1 piṇḍaṃ ca pūrvavaddadyātpṛthagaṣṭaprakārataḥ /
LiPur, 2, 47, 23.1 aṣṭamaṇḍalasaṃyukte digdhvajāṣṭakasaṃyute /
LiPur, 2, 47, 40.2 navavastraṃ pratighaṭamaṣṭakuṃbheṣu dāpayet //
LiPur, 2, 48, 35.2 harer aṣṭākṣarāṇīha praṇavena samāsataḥ //
LiPur, 2, 48, 46.1 prāgādyaṃ sthāpayecchaṃbhoraṣṭāvaraṇamuttamam /
LiPur, 2, 49, 3.2 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā //
LiPur, 2, 50, 20.2 bāṇaṃ ḍamarukaṃ khaḍgamaṣṭāyudhamanukramāt //
LiPur, 2, 50, 21.1 aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ /