Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Yogasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Viṣṇupurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnākara
Rājanighaṇṭu
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 17.0 tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā //
AĀ, 1, 3, 7, 7.0 aṣṭādaśāṣṭādaśākṣarāṇi bhavanti yāni daśa nava prāṇā ātmaiva daśamaḥ sātmanaḥ saṃskṛtir aṣṭāvaṣṭā udyante //
AĀ, 1, 3, 7, 7.0 aṣṭādaśāṣṭādaśākṣarāṇi bhavanti yāni daśa nava prāṇā ātmaiva daśamaḥ sātmanaḥ saṃskṛtir aṣṭāvaṣṭā udyante //
AĀ, 2, 3, 6, 3.0 vācam aṣṭāpadīm aham ity aṣṭau hi caturakṣarāṇi bhavanti //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
Aitareyabrāhmaṇa
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
Atharvaveda (Śaunaka)
AVŚ, 5, 15, 8.1 aṣṭa ca me 'śītiś ca me 'pavaktāra oṣadhe /
AVŚ, 8, 9, 21.1 aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye /
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 19.2 aṣṭau tāny avrataghnāni āpo mūlaṃ ghṛtaṃ payaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 32, 25.0 aṣṭau jyotīṃṣy ukthyāḥ //
BaudhŚS, 18, 4, 5.0 aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 26.17 etāny aṣṭāv āyatanāny aṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ /
BĀU, 5, 14, 1.1 bhūmir antarikṣaṃ dyaur ityaṣṭāvakṣarāṇi /
BĀU, 5, 14, 2.1 ṛco yajūṃṣi sāmānītyaṣṭāvakṣarāṇi /
BĀU, 5, 14, 3.1 prāṇo 'pāno vyāna ity aṣṭāvakṣarāṇi /
Gopathabrāhmaṇa
GB, 1, 5, 5, 43.1 daśa ca ha vai sahasrāṇy aṣṭau ca śatāni saṃvatsarasya muhūrtā iti //
GB, 1, 5, 23, 10.1 aṣṭau śatāny ayutāni triṃśac caturnavatiś ca padāny asya /
GB, 1, 5, 23, 11.2 aṣṭau śatāni nava cākṣarāṇy etāvān ātmā paramaḥ prajāpateḥ //
GB, 2, 1, 19, 9.0 tāny etāny aṣṭau havīṃṣi bhavanti //
GB, 2, 1, 19, 19.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti //
GB, 2, 1, 23, 18.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 8.1 tāny etāny aṣṭau /
JUB, 1, 6, 6.1 tāny etāny aṣṭau /
JUB, 1, 9, 4.1 tāny etāny aṣṭau /
JUB, 1, 33, 11.2 tāny aṣṭau /
JUB, 1, 34, 2.3 tāny aṣṭau /
JUB, 1, 52, 9.1 tāni vā etāny aṣṭau gītāgītāni sāmnaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 242, 7.0 atha yāny aṣṭāv atiricyante tāni bṛhatyām upadadhāti //
JB, 1, 322, 16.0 apo vasāno arṣasīty aṣṭāv akṣarāṇi //
JB, 1, 322, 17.0 ā ratnadhā yonim ṛtasya satety aṣṭau //
Kauṣītakibrāhmaṇa
KauṣB, 5, 1, 13.0 tāni vā aṣṭau havīṃṣi bhavanti //
KauṣB, 5, 1, 14.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
KauṣB, 5, 1, 20.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamam //
KauṣB, 5, 7, 9.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ //
KauṣB, 5, 10, 11.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ //
KauṣB, 9, 2, 24.0 yasyāṣṭau tā anuṣṭubham //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 8, 9.0 aṣṭau havīṃṣi //
MS, 1, 11, 10, 29.0 caturdhā hy etasyā aṣṭāṣṭā akṣarāṇi //
MS, 1, 11, 10, 29.0 caturdhā hy etasyā aṣṭāṣṭā akṣarāṇi //
Pañcaviṃśabrāhmaṇa
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 1, 19.1 aṣṭāv etāni sāvitrāṇi bhavanti //
TS, 5, 1, 1, 23.1 aṣṭau sāvitrāṇi bhavanty āhutir navamī //
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 5.1 ekā ca tisraś cā trayastriṃśataś catasraś cāṣṭau ceti caturabhyāsenāṣṭācatvāriṃśataḥ /
VārŚS, 3, 4, 5, 18.1 triśākho yūpo 'ṣṭāśrayaḥ śākhāpṛthukapālāni tantraṃ svarur apaharati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 14.6 tāny aṣṭāvakṣarāṇi sampadyante /
ŚBM, 6, 1, 3, 18.1 tānyetānyaṣṭāv agnirūpāṇi /
ŚBM, 6, 1, 3, 19.1 yad v evāṣṭāvagnirūpāṇi /
ŚBM, 6, 2, 2, 25.2 aṣṭakā vā ukhā nidhirdvā uddhī tiraścī rāsnā tac catuś catasra ūrdhvās tad aṣṭāv aṣṭakāyām eva tadaṣṭakāṃ karoti //
ŚBM, 6, 3, 1, 21.1 tānyetānyaṣṭau sāvitrāṇi /
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 10, 4, 1, 16.3 aṣṭāv evāsya kalāḥ sāvitrāṇy aṣṭau vaiśvakarmaṇāni /
ŚBM, 10, 4, 1, 16.3 aṣṭāv evāsya kalāḥ sāvitrāṇy aṣṭau vaiśvakarmaṇāni /
ŚBM, 10, 4, 2, 20.1 tāni saṃvatsare daśa ca sahasrāṇy aṣṭau ca śatāni samapadyanta /
ŚBM, 10, 4, 2, 25.1 te sarve trayo vedāḥ daśa ca sahasrāṇy aṣṭau ca śatāny aśītīnām abhavan /
ŚBM, 10, 4, 3, 18.2 pañcāsapatnāś catvāriṃśad virāja ekayā na triṃśat stomabhāgāḥ pañca nākasadaḥ pañca pañcacūḍā ekatriṃśac chandasyā aṣṭau gārhapatyā citir aṣṭau punaścitir ṛtavye viśvajyotir vikarṇī ca svayamātṛṇṇā cāśmā pṛśnir yaś cite 'gnir nidhīyate /
ŚBM, 10, 4, 3, 20.2 tā daśa ca sahasrāṇy aṣṭau ca śatāni bhavanti /
Ṛgveda
ṚV, 8, 70, 5.2 na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī //
Arthaśāstra
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
Carakasaṃhitā
Ca, Sū., 1, 75.2 aṣṭau mūtrāṇi saṃkhyātānyaṣṭāveva payāṃsi ca //
Ca, Sū., 1, 75.2 aṣṭau mūtrāṇi saṃkhyātānyaṣṭāveva payāṃsi ca //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 114.1 iti sārāṇyaṣṭau puruṣāṇāṃ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti //
Ca, Cik., 3, 27.2 nidāne kāraṇānyaṣṭau pūrvoktāni vibhāgaśaḥ //
Lalitavistara
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 7, 67.3 aṣṭau dāsīśatāni aṣṭau dāsaśatāni chandakapramukhāni /
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
LalVis, 12, 60.20 godānīyo 'ṣṭau yojanasahasrāṇi /
Mahābhārata
MBh, 5, 33, 75.1 aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ /
MBh, 5, 33, 78.1 aṣṭāvimāni harṣasya navanītāni bhārata /
MBh, 5, 35, 46.1 aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni /
MBh, 5, 39, 56.1 aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ /
MBh, 5, 105, 3.2 hayānāṃ candraśubhrāṇāṃ śatānyaṣṭau kuto mama //
MBh, 5, 110, 16.1 gurave saṃśrutānīha śatānyaṣṭau hi vājinām /
MBh, 5, 114, 12.1 nṛpebhyo hi caturbhyaste pūrṇānyaṣṭau śatāni vai /
MBh, 5, 117, 13.1 pūrṇānyevaṃ śatānyaṣṭau turagāṇāṃ bhavantu te /
MBh, 6, 13, 43.1 sūryastvaṣṭau sahasrāṇi dve cānye kurunandana /
MBh, 8, 15, 28.1 aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham /
MBh, 12, 120, 35.2 svalpasya vā mahato vāpi vṛddhau dhanasyaitānyaṣṭa samindhanāni //
MBh, 12, 267, 9.2 aṣṭau bhūtāni bhūtānāṃ śāśvatāni bhavāpyayau //
MBh, 13, 69, 9.1 śataṃ sahasrāṇi śataṃ gavāṃ punaḥ punaḥ śatānyaṣṭa śatāyutāni /
MBh, 13, 75, 16.2 phalaṃ ṣaḍviṃśad aṣṭau ca sahasrāṇi ca viṃśatiḥ //
MBh, 15, 16, 3.1 akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ /
Yogasūtra
YS, 2, 29.1 yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni //
Agnipurāṇa
AgniPur, 12, 31.2 ṣoḍaśastrīsahasrāṇi rukmiṇyādyās tathāṣṭa ca //
Amarakośa
AKośa, 1, 44.1 prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 41.1 asthnyaṣṭau snāvamarmāṇi trayoviṃśatirāṇayaḥ /
AHS, Cikitsitasthāna, 8, 144.3 deyāśītir guḍasya pratanukarajaso vyoṣato 'ṣṭau palāni /
AHS, Cikitsitasthāna, 9, 114.2 palāni dāḍimād aṣṭau sitāyāścaikataḥ kṛtaḥ //
AHS, Cikitsitasthāna, 16, 24.2 śilājatupalānyaṣṭau tāvatī sitaśarkarā //
AHS, Utt., 25, 13.1 koṣṭho marma ca tānyaṣṭau duḥsādhyānyuttarottaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 36.2 āsann avyabhicārīṇy ariṣṭāny aṣṭau mumūrṣataḥ //
Kāmasūtra
KāSū, 1, 1, 13.52 prakaraṇānyaṣṭau /
KāSū, 2, 2, 4.1 āliṅganacumbananakhacchedyadaśanacchedyasaṃveśanaśītkṛtapuruṣāyitopariṣṭakānām aṣṭānām aṣṭadhā vikalpabhedād aṣṭāvaṣṭakāścatuḥṣaṣṭir iti bābhravīyāḥ //
KāSū, 2, 7, 5.1 virutāni cāṣṭau //
Kūrmapurāṇa
KūPur, 1, 45, 44.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 47, 13.2 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau śubhāni ca //
LiPur, 1, 50, 2.1 aṣṭau purāṇyudīrṇāni dānavānāṃ dvijottamāḥ /
LiPur, 1, 69, 7.2 puruṣāḥ pañca ṣaṣṭistu ṣaṭ sahasrāṇi cāṣṭa ca //
Nāradasmṛti
NāSmṛ, 2, 4, 3.1 tatra hyaṣṭāv adeyāni deyam ekavidhaṃ smṛtam /
NāSmṛ, 2, 18, 51.1 loke 'smin maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 17.1 aṇavo 'ṣṭau rajaḥ proktaṃ tānyaṣṭau vāla ucyate /
Suśrutasaṃhitā
Su, Cik., 14, 3.1 aṣṭāvudarāṇi pūrvamuddiṣṭāni /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 44.2, 1.3 ūrdhvam ityaṣṭau sthānāni gṛhyante tad yathā brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
Sūryasiddhānta
SūrSiddh, 1, 59.1 yojanāni śatāny aṣṭau bhūkarṇo dviguṇāni tu /
Viṣṇupurāṇa
ViPur, 1, 3, 19.1 aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam /
ViPur, 2, 1, 24.1 yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 2, 30.1 tasyāḥ samantataścāṣṭau diśāsu vidiśāsu ca /
ViPur, 2, 2, 51.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau mahāmune /
ViPur, 4, 13, 6.1 puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 1.1 yogāṅgānyaṣṭāvabhidhāyiṣyamāṇāni //
YSBhā zu YS, 3, 45.1, 12.1 etāny aṣṭāv aiśvaryāṇi //
Garuḍapurāṇa
GarPur, 1, 46, 31.2 dvāraṃ dīrghārdhavistāraṃ dvārāṇyaṣṭau smṛtāni ca //
GarPur, 1, 69, 28.2 dvimāṣakonmānitagauravasya śatāni cāṣṭau kathitāni mūlyam //
Kathāsaritsāgara
KSS, 5, 2, 20.1 vatsa varṣaśatānyaṣṭau mamāśramapade tviha /
Kālikāpurāṇa
KālPur, 56, 51.1 aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva /
KālPur, 56, 51.1 aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva /
KālPur, 56, 51.2 aṣṭāvaṣṭāṣṭasaṃkhyā jagati ratikalāḥ kṣiprakāṣṭhāṅgayogā mayyaṣṭāvakṣarāṇi kṣaratu na hi gaṇo yaddhṛdo yastvamūṣām //
Rasaratnākara
RRĀ, R.kh., 10, 33.2 tāni caiva tu mānāni aṣṭau ṣaḍvā caturthakam //
Rājanighaṇṭu
RājNigh, Prabh, 100.2 vasantapuṣpo makarandavāso bhṛṅgapriyo reṇukadambako 'ṣṭau //
Tantrāloka
TĀ, 8, 140.2 turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ //
TĀ, 16, 126.2 tata aiśapurāṇyaṣṭau catuṣke 'rdhāṅgulakramāt //
TĀ, 16, 186.2 aṣṭau śatāni dīkṣābhedo 'yaṃ mālinītantre //
Vetālapañcaviṃśatikā
VetPV, Intro, 31.3 prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ //
Ānandakanda
ĀK, 1, 23, 317.2 prasvedāttasya gātrasya aṣṭau lohāni kāñcanam //
ĀK, 1, 23, 564.2 śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam /
ĀK, 1, 23, 654.1 tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam /
ĀK, 1, 23, 680.2 tīkṣṇacūrṇapalānyaṣṭau palāṣṭau drutasūtakam //
ĀK, 1, 23, 680.2 tīkṣṇacūrṇapalānyaṣṭau palāṣṭau drutasūtakam //
ĀK, 1, 23, 702.2 ṭaṅkaṇasya palānyaṣṭau sarvamekatra jārayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 12.1 aṣṭau muktāphalānyeva sadā jāraṇakarmaṇi /
Abhinavacintāmaṇi
ACint, 1, 89.2 palāny aṣṭau śodhitārdrāt palaṃ ṣoḍaśakaṃ tathā //
Dhanurveda
DhanV, 1, 67.2 sthānānyaṣṭau vidheyāni yojayedbhinnakarmaṇā /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 96.1 rāmatīrthaṃ saṅgamaṃ cety aṣṭau tīrthāny anukramāt /
Haribhaktivilāsa
HBhVil, 2, 50.2 tiryagyavodarāṇyaṣṭāv ūrdhvā vā vrīhayas trayaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 126.1 tasyāṣṭau śatānyantevāsināmabhūvan //
SDhPS, 12, 7.1 atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhāvaṣṭau bhikṣusahasrāṇi sarvāṇi tāni yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadūcuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 131, 35.2 tasya nāgakulānyaṣṭau na hiṃsanti kadācana //
SkPur (Rkh), Revākhaṇḍa, 227, 55.1 tiryagyavodarāṇyaṣṭāvūrdhvā vā vrīhayastrayaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 12.1 somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 12.2 koṭitīrthānyathāṣṭau ca sapta siddheśvarāstathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 4, 7.4 sakhāyas tvety aṣṭau /