Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 42, 3.2 ye kakṣeṣv aghāyavas tāṃs te agne 'pi dadhāmy āsani //
Atharvaveda (Śaunaka)
AVŚ, 1, 20, 2.1 yo adya senyo vadho 'ghāyūnām udīrate /
AVŚ, 1, 27, 1.2 tāsām jarāyubhir vayam akṣyāv api vyayāmasy aghāyoḥ paripanthinaḥ //
AVŚ, 1, 27, 2.2 viṣvak punarbhuvā mano 'samṛddhā aghāyavaḥ //
AVŚ, 1, 27, 3.2 veṇor adgā ivābhito 'samṛddhā aghāyavaḥ //
AVŚ, 4, 3, 2.2 pareṇa datvatī rajjuḥ pareṇāghāyur arṣatu //
AVŚ, 5, 6, 10.1 yo 'smāṃś cakṣuṣā manasā cittyākūtyā ca yo aghāyur abhidāsāt /
AVŚ, 5, 10, 1.1 aśmavarma me 'si yo mā prācyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 2.1 aśmavarma me 'si yo mā dakṣiṇāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 3.1 aśmavarma me 'si yo mā pratīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 4.1 aśmavarma me 'si yo modīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 5.1 aśmavarma me 'si yo mā dhruvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 6.1 aśmavarma me 'si yo mordhvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 7.1 aśmavarma me 'si yo mā diśām antardeśebhyo 'ghāyur abhidāsāt /
AVŚ, 7, 51, 1.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
Gopathabrāhmaṇa
GB, 2, 4, 16, 21.0 utottarasmād adharād aghāyor indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotv iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 4, 2.1 yathā tvam amṛto martyebhyo 'ntarhito 'sy evaṃ tvam asmān aghāyubhyo 'ntardhehi /
Kauśikasūtra
KauśS, 6, 3, 7.0 idam ahaṃ yo mā prācyā diśo 'ghāyur abhidāsād apavādīd iṣugūhas tasyemau prāṇāpānāvapakrāmāmi brahmaṇā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 8.2 mā tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidan //
MS, 2, 7, 7, 12.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
MS, 2, 9, 9, 4.1 pari no rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 3.0 yo 'dya saumyo vadho 'ghāyūnām udīrate viṣūkuhasya dhanvanāpa tān varuṇo 'padhamatu //
Taittirīyasaṃhitā
TS, 5, 7, 3, 1.2 yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 34.2 mā tvā paripariṇo vidan mā tvā paripanthino vidan mā vṛkā aghāyavo vidan /
VSM, 11, 79.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 16.2 madhye poṣasya tiṣṭhantī mā tvā prāpann aghāyavaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 1.3 madhye poṣasya tṛmpatāṃ mā tvā prāpann aghāyavaḥ /
Ṛgveda
ṚV, 1, 27, 3.1 sa no dūrāc cāsāc ca ni martyād aghāyoḥ /
ṚV, 1, 120, 7.2 tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ //
ṚV, 1, 147, 4.1 yo no agne ararivāṁ aghāyur arātīvā marcayati dvayena /
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 7, 1, 13.1 pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ /
ṚV, 10, 42, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 43, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 44, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
Ṛgvedakhilāni
ṚVKh, 4, 5, 3.1 yena cittena vadasi pratikūlam aghāyūni /
ṚVKh, 4, 5, 18.1 yaṃ dviṣmo yaś ca no dveṣṭy aghāyur yaś ca naḥ śapāt /
Mahābhārata
MBh, 6, BhaGī 3, 16.2 aghāyurindriyārāmo moghaṃ pārtha sa jīvati //