Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rasendracintāmaṇi
Ānandakanda
Śukasaptati
Śyainikaśāstra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 19, 29.2 kṛcchrasādhyam atikrāntam asādhyaṃ vāpi jāyate //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
Buddhacarita
BCar, 13, 60.2 nirbandhinaḥ kiṃcana nāstyasādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam //
Carakasaṃhitā
Ca, Sū., 10, 9.2 dvividhaṃ cāpyasādhyaṃ syādyāpyaṃ yaccānupakramam //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 18.2 asādhyamiti tajjñeyaṃ pūrvoktādeva kāraṇāt //
Ca, Nid., 2, 24.2 raktapittamasādhyaṃ tadvāsaso rañjanaṃ ca yat //
Ca, Nid., 2, 26.2 paśyeddṛśyaṃ viyaccāpi taccāsādhyaṃ na saṃśayaḥ //
Ca, Nid., 2, 27.1 tatrāsādhyaṃ parityājyaṃ yāpyaṃ yatnena yāpayet /
Ca, Nid., 5, 9.1 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt /
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Cik., 4, 14.1 yattridoṣamasādhyaṃ tanmandāgner ativegavat /
Ca, Cik., 4, 16.2 yāpyaṃ tvadhogaṃ mārgau tu dvāvasādhyaṃ prapadyate //
Mahābhārata
MBh, 1, 179, 11.2 brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu //
MBh, 3, 29, 30.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataro mṛduḥ //
MBh, 3, 245, 16.2 nāsādhyaṃ tapasaḥ kiṃcid iti budhyasva bhārata //
MBh, 5, 76, 4.2 na caitad evaṃ draṣṭavyam asādhyam iti kiṃcana //
MBh, 5, 143, 10.2 asādhyaṃ kiṃ nu loke syād yuvayoḥ sahitātmanoḥ //
MBh, 7, 32, 14.1 na hyajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃcana /
MBh, 7, 85, 93.1 nāsādhyaṃ vidyate loke sātyaker iti mādhava /
MBh, 7, 102, 30.1 na hyasādhyam akāryaṃ vā vidyate mama mānada /
MBh, 7, 121, 29.1 na hyasādhyam akāryaṃ vā vidyate tava kiṃcana /
MBh, 8, 22, 43.1 nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ /
MBh, 12, 124, 15.2 na hi kiṃcid asādhyaṃ vai loke śīlavatāṃ bhavet //
MBh, 12, 132, 7.3 nāstyasādhyaṃ balavatāṃ sarvaṃ balavatāṃ śuci //
MBh, 12, 138, 65.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataraṃ mṛdu //
MBh, 12, 252, 5.2 sādhyāsādhyaṃ kathaṃ śakyaṃ sadācāro hyalakṣaṇam //
MBh, 13, 41, 26.2 māvamaṃsthā na tapasām asādhyaṃ nāma kiṃcana //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 12.1 kṛcchrāṇyetānyasādhyaṃ tu tridoṣaṃ mūtraviṭprabham /
AHS, Nidānasthāna, 3, 13.1 kaphamārutasaṃsṛṣṭam asādhyam ubhayāyanam /
AHS, Utt., 10, 25.1 tṛtīyapaṭalacchedād asādhyaṃ nicitaṃ vraṇaiḥ /
AHS, Utt., 26, 16.1 asādhyaṃ sphuṭitaṃ netram adīrṇaṃ lambate tu yat /
AHS, Utt., 35, 70.3 suduḥsādhyam asādhyaṃ vā vātāśayagataṃ viṣam //
Daśakumāracarita
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
Divyāvadāna
Divyāv, 8, 332.0 na te kiṃciddustaramasādhyaṃ vā //
Matsyapurāṇa
MPur, 148, 16.2 putrālaṃ tapasā te'stu nāstyasādhyaṃ tavādhunā /
MPur, 154, 289.1 tapobhiḥ prāpyate'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ /
MPur, 159, 19.3 yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param //
Suśrutasaṃhitā
Su, Sū., 13, 11.5 indrāyudhādaṣṭamasādhyam /
Su, Nid., 1, 50.1 śoṇitaṃ tadasādhyaṃ syādyāpyaṃ saṃvatsarotthitam /
Su, Nid., 1, 63.2 sādhyamanyena saṃsṛṣṭamasādhyaṃ kṣayahetukam //
Su, Nid., 5, 17.4 teṣu sambaddhamaṇḍalam ante jātaṃ raktaroma cāsādhyamagnidagdhaṃ ca //
Su, Nid., 5, 19.1 tatrādibalapravṛttaṃ pauṇḍarīkaṃ kākaṇaṃ cāsādhyam //
Su, Nid., 5, 29.2 medogataṃ bhavedyāpyamasādhyamata uttaram //
Su, Nid., 11, 16.2 sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakaṃ syāt //
Su, Nid., 11, 19.1 māṃsārbudaṃ tvetadasādhyamuktaṃ sādhyeṣvapīmāni vivarjayettu /
Su, Nid., 11, 20.2 yaddvandvajātaṃ yugapat kramādvā dvirarbudaṃ tacca bhavedasādhyam //
Su, Śār., 2, 5.2 teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṃ sādhyam anyacceti //
Su, Cik., 14, 3.2 teṣvasādhyaṃ baddhagudaṃ parisrāvi ca avaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva pratyākhyāyopakrameta /
Su, Cik., 26, 15.1 asādhyaṃ sahajaṃ klaibyaṃ marmacchedācca yadbhavet /
Su, Ka., 2, 55.2 dūṣīviṣamasādhyaṃ tu kṣīṇasyāhitasevinaḥ //
Su, Utt., 45, 7.1 ūrdhvaṃ sādhyam adho yāpyam asādhyaṃ yugapadgatam /
Yājñavalkyasmṛti
YāSmṛ, 2, 196.2 ubhayor apy asādhyaṃ cet sādhye kuryād yathāśrutam //
Garuḍapurāṇa
GarPur, 1, 148, 13.2 kaphamārutasaṃspṛṣṭam asādhyam upanāmanam //
Kathāsaritsāgara
KSS, 1, 5, 12.2 aikacitye dvayoreva kimasādhyaṃ bhavediti //
Rasaratnākara
RRĀ, R.kh., 1, 2.2 asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
RRĀ, R.kh., 10, 23.2 ātape mucyate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //
Rasendracintāmaṇi
RCint, 7, 123.3 ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //
Ānandakanda
ĀK, 1, 22, 21.2 timirādiṣu śastaṃ tadasādhyaṃ ghṛtamañjanāt //
Śukasaptati
Śusa, 7, 5.6 asādhyaṃ sādhyate kasya kāle 'smin atitheraho //
Śyainikaśāstra
Śyainikaśāstra, 6, 8.2 nākāryaṃ vidyate kiṃcit nāsādhyaṃ yogyavastuṣu //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 34.1 kimasādhyaṃ hi te vipra idānīṃ tapasi sthitaḥ //