Occurrences

Matsyapurāṇa
Abhidhānacintāmaṇi
Amaraughaśāsana
Mṛgendraṭīkā
Ānandakanda
Āryāsaptaśatī

Matsyapurāṇa
MPur, 148, 100.2 kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule //
MPur, 151, 2.1 kṛṣṇacāmarajālāḍhye sudhāviracitāṅkure /
MPur, 154, 116.2 kuśalasyāṅkure tāvatsambhūte bhuvanatraye /
Abhidhānacintāmaṇi
AbhCint, 2, 210.1 vakroṣṭikātha hasitaṃ kiṃciddṛṣṭaradāṅkure /
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 5.3 anyānapekṣi bījādisāmagrī yadvad aṅkure //
Ānandakanda
ĀK, 1, 15, 350.1 aṅkure ca samutpanne siñcetsaghṛtavāriṇā /
Āryāsaptaśatī
Āsapt, 2, 190.1 kopavati pāṇilīlācañcalacūtāṅkure tvayi bhramati /