Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 20, 15.30 evaṃ kṛtamatiḥ sūryo hyastam abhyagamad girim /
MBh, 1, 39, 30.2 astam abhyeti savitā viṣād adya na me bhayam //
MBh, 1, 43, 14.1 tasmiṃśca supte viprendre savitāstam iyād girim /
MBh, 1, 43, 19.1 uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati /
MBh, 1, 43, 23.2 astaṃ gantuṃ yathākālam iti me hṛdi vartate //
MBh, 1, 43, 24.3 nāvamānāt kṛtavatī divaso 'stam upeyivān //
MBh, 1, 71, 28.1 ahutaṃ cāgnihotraṃ te sūryaścāstaṃ gataḥ prabho /
MBh, 1, 96, 58.2 jagāmāstam ivādityaḥ kauravyo yamasādanam /
MBh, 1, 112, 17.1 tenācireṇa kālena jagāmāstam ivāṃśumān /
MBh, 1, 116, 22.28 astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram /
MBh, 1, 127, 18.2 sādhuvādānusaṃbaddhaḥ sūryaścāstam upāgamat //
MBh, 1, 143, 18.2 bhīmasenaṃ bhajethāstvaṃ prāg astagamanād raveḥ //
MBh, 1, 212, 1.264 bhagavān astam abhyeti tapanastapatāṃ varaḥ /
MBh, 3, 42, 1.3 jagāmādarśanaṃ bhānur lokasyevāstam eyivān //
MBh, 3, 154, 26.1 rākṣase jīvamāne 'dya ravir astam iyād yadi /
MBh, 3, 159, 29.2 astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ //
MBh, 3, 160, 10.2 astaṃ parvatarājānam etam āhur manīṣiṇaḥ //
MBh, 3, 160, 25.1 astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ /
MBh, 3, 280, 17.2 astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā /
MBh, 3, 297, 27.3 kaścainam astaṃ nayati kasmiṃśca pratitiṣṭhati //
MBh, 3, 297, 28.3 dharmaścāstaṃ nayati ca satye ca pratitiṣṭhati //
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 108, 6.2 asto nāma yataḥ saṃdhyā paścimā pratisarpati //
MBh, 5, 131, 12.1 māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā /
MBh, 5, 145, 3.2 pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati //
MBh, 5, 180, 39.2 jagāmāstaṃ sahasrāṃśustato yuddham upāramat //
MBh, 5, 182, 16.2 tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram //
MBh, 5, 183, 26.1 tato ravir mandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ /
MBh, 6, 14, 11.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 13.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 45, 62.2 prāpte cāstaṃ dinakare na prājñāyata kiṃcana //
MBh, 6, 51, 40.1 eṣa cāstaṃ giriśreṣṭhaṃ bhānumān pratipadyate /
MBh, 6, 51, 43.2 astaṃ gacchati sūrye 'bhūt saṃdhyākāle ca vartati //
MBh, 6, 70, 34.1 etasminn eva kāle tu sūrye 'stam upagacchati /
MBh, 6, 82, 41.2 astaṃ girim athārūḍhe naprakāśati bhāskare //
MBh, 6, 102, 78.1 vimṛdnatastasya tu pāṇḍusenām astaṃ jagāmātha sahasraraśmiḥ /
MBh, 6, 103, 1.2 yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate /
MBh, 7, 15, 48.1 sūrye cāstam anuprāpte rajasā cābhisaṃvṛte /
MBh, 7, 31, 77.2 divākare 'staṃgirim āsthite śanair ubhe prayāte śibirāya bhārata //
MBh, 7, 48, 16.2 astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm //
MBh, 7, 48, 41.2 kuśeśayāpīḍanibhe divākare vilambamāne 'stam upetya parvatam //
MBh, 7, 50, 1.3 āditye 'staṃgate śrīmān saṃdhyākāla upasthite //
MBh, 7, 51, 37.2 yadyasminn ahate pāpe sūryo 'stam upayāsyati /
MBh, 7, 56, 22.2 aprāpte 'staṃ dinakare haniṣyati jayadratham //
MBh, 7, 109, 30.2 gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ //
MBh, 7, 120, 3.2 astam eti mahābāho tvaramāṇo divākaraḥ //
MBh, 7, 121, 16.2 astaṃ mahīdharaśreṣṭhaṃ yiyāsati divākaraḥ /
MBh, 7, 121, 45.1 tataḥ pravavṛte rājann astaṃ gacchati bhāskare /
MBh, 7, 123, 19.2 mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat //
MBh, 7, 128, 10.2 na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca //
MBh, 7, 171, 4.1 yathā rātrikṣaye rājañ jyotīṃṣyastagiriṃ prati /
MBh, 8, 13, 19.2 tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam //
MBh, 8, 21, 35.2 girim astaṃ samāsādya pratyapadyata bhānumān //
MBh, 8, 55, 6.1 tair astam uccāvacam āyudhaugham ekaḥ pracicheda kirīṭamālī /
MBh, 8, 64, 10.2 didhakṣamāṇau sacarācaraṃ jagad yugāstasūryāv iva duḥsahau raṇe //
MBh, 8, 66, 16.2 papāta pārthasya kirīṭam uttamaṃ divākaro 'stād iva parvatāj jvalan //
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 8, 67, 31.2 balinārjunakālena nīto 'staṃ karṇabhāskaraḥ //
MBh, 8, 67, 32.1 astaṃ gacchan yathādityaḥ prabhām ādāya gacchati /
MBh, 8, 68, 47.1 hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ /
MBh, 9, 28, 62.1 tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati /
MBh, 9, 28, 82.1 taiścaiva sahitaḥ kṣipram astaṃ gacchati bhāskare /
MBh, 10, 1, 24.1 tato 'staṃ parvataśreṣṭham anuprāpte divākare /
MBh, 11, 23, 16.2 narasūryo 'stam abhyeti sūryo 'stam iva keśava //
MBh, 11, 23, 16.2 narasūryo 'stam abhyeti sūryo 'stam iva keśava //
MBh, 12, 26, 12.1 nākālato bhānur upaiti yogaṃ nākālato 'staṃ girim abhyupaiti /
MBh, 12, 54, 8.2 astam eti hi gāṅgeyo bhānumān iva bhārata //
MBh, 12, 58, 28.2 upaiti savitāpyastaṃ rasam āpīya pārthivam //
MBh, 12, 136, 23.2 ayojayat tam unmāthaṃ nityam astaṃ gate ravau //
MBh, 12, 149, 11.1 karmāntavihite loke cāstaṃ gacchati bhāskare /
MBh, 12, 149, 49.1 atha vāstaṃ gate sūrye saṃdhyākāla upasthite /
MBh, 12, 149, 93.1 bhānur yāvanna yātyastaṃ yāvacca vimalā diśaḥ /
MBh, 12, 149, 94.2 mṛgendrāḥ pratinandanti ravir astaṃ ca gacchati //
MBh, 12, 149, 102.2 gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ /
MBh, 12, 163, 16.2 sukham āsādya suṣvāpa bhāskaraścāstam abhyagāt //
MBh, 12, 163, 17.1 tato 'staṃ bhāskare yāte saṃdhyākāla upasthite /
MBh, 12, 163, 22.3 astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā //
MBh, 12, 197, 13.2 sa evāstam upāgacchaṃstad evātmani yacchati //
MBh, 12, 197, 14.2 prāpyendriyaguṇān pañca so 'stam āvṛtya gacchati //
MBh, 12, 216, 5.1 sa eva hyastam ayate sa sma vidyotate diśaḥ /
MBh, 12, 218, 31.2 tathā madhyaṃdine sūryo 'stam eti yadā tadā /
MBh, 12, 306, 12.2 etāvad uktvā bhagavān astam evābhyavartata //
MBh, 12, 318, 7.2 ādityo hyastam abhyeti punaḥ punar udeti ca //
MBh, 12, 318, 8.2 iṣṭāniṣṭānmanuṣyāṇām astaṃ gacchanti rātrayaḥ //
MBh, 13, 107, 17.2 nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadācana //
MBh, 15, 39, 24.1 atha puṇyaṃ girivaram astam abhyagamad raviḥ /