Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 1, 157.1 yadāśrauṣaṃ droṇaputreṇa garbhe vairāṭyā vai pātyamāne mahāstre /
MBh, 1, 121, 2.2 nādevasattvo vinayet kurūn astre mahābalān /
MBh, 1, 123, 1.3 astre ca paramaṃ yogaṃ priyo droṇasya cābhavat /
MBh, 1, 123, 19.2 lāghavaṃ darśayann astre mumoca yugapad yathā /
MBh, 1, 123, 43.1 astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ /
MBh, 1, 181, 18.6 brāhme cāstre ca vede ca niṣṭhito guruśāsanāt /
MBh, 1, 181, 20.1 brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt /
MBh, 3, 163, 30.2 tasmin pratihate cāstre vismayo me mahān abhūt //
MBh, 5, 47, 43.2 astre kṛtī nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti //
MBh, 5, 47, 44.1 citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān /
MBh, 5, 50, 14.1 astre droṇārjunasamaṃ vāyuvegasamaṃ jave /
MBh, 6, 57, 3.2 babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave //
MBh, 6, 86, 47.1 tvaṃ ca kāmagamastāta māyāstre ca viśāradaḥ /
MBh, 6, 98, 21.1 droṇena yudhi nirmukte tasminn astre mahāmṛdhe /
MBh, 7, 1, 43.1 jāmadagnyābhyanujñātam astre durvārapauruṣam /
MBh, 7, 35, 4.1 ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ /
MBh, 7, 53, 28.1 dhanuṣyastre ca vīrye ca prāṇe caiva tathorasi /
MBh, 7, 85, 91.1 astre nārāyaṇasamaḥ saṃkarṣaṇasamo bale /
MBh, 7, 132, 29.1 tasmin vinihate cāstre bhāradvājo yudhiṣṭhire /
MBh, 7, 154, 47.2 divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam //
MBh, 7, 163, 45.2 sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā //
MBh, 7, 164, 62.2 udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat //
MBh, 7, 167, 1.2 prādurbhūte tatastasmin astre nārāyaṇe tadā /
MBh, 7, 171, 24.1 vyavasthite bale tasmin astre pratihate tathā /
MBh, 7, 171, 32.2 tasmin astre pratihate droṇe copadhinā hate /
MBh, 8, 1, 42.1 nārāyaṇāstre nihate droṇaputrasya dhīmataḥ /
MBh, 8, 46, 25.2 rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ //
MBh, 8, 56, 41.2 ghore śarāndhakāre tu karṇāstre ca vijṛmbhite //
MBh, 8, 66, 42.2 ghūrṇe rathe brāhmaṇasyābhiśāpād rāmād upātte 'pratibhāti cāstre //
MBh, 8, 66, 51.2 tato 'bravīd vṛṣṇivīras tasminn astre vināśite //
MBh, 10, 15, 3.1 saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ /
Rāmāyaṇa
Rām, Yu, 59, 99.1 tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre /
Rām, Yu, 60, 27.1 tasminn āhūyamāne 'stre hūyamāne ca pāvake /
Rām, Yu, 88, 1.1 tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 88, 6.1 tasmin pratihate 'stre tu rāghaveṇa mahātmanā /
Rām, Yu, 90, 22.1 astre pratihate kruddho rāvaṇo rākṣasādhipaḥ /
Kirātārjunīya
Kir, 16, 29.1 kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre /
Kir, 16, 49.1 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya ivāpavargam /
Matsyapurāṇa
MPur, 150, 114.1 vijṛmbhatyatha sāvitre paramāstre pratāpini /
MPur, 150, 167.1 tasminpratihate hyastre bhraṣṭatejā divākaraḥ /
MPur, 150, 205.1 tasminpraśānte vajrāstre kālanemiranantaram /
MPur, 151, 28.1 astre pratihate tasminviṣṇurdānavasūdanaḥ /
MPur, 153, 97.1 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ /
MPur, 153, 98.2 vijṛmbhatyatha caiṣīke paramāstre'tidurdhare //
MPur, 153, 101.1 tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata /
Viṣṇupurāṇa
ViPur, 5, 33, 34.1 chidyamāneṣvaśeṣeṣu śareṣvastre ca sīdati /
Bhāratamañjarī
BhāMañj, 6, 287.1 tasmin udīrṇe sahasā mahāstre dīptatejasi /
BhāMañj, 6, 342.2 mohanāstre kurupatiṃ bhīmastūrṇamupādravat //
BhāMañj, 7, 100.1 tasminviphalatāṃ yāte mahāstre dīptatejasi /
BhāMañj, 7, 782.1 astre tataḥ svayaṃ śānte prasanne bhuvanatraye /
BhāMañj, 7, 789.1 astre tirohite tasminvimuktau keśavārjunau /
BhāMañj, 11, 86.1 iti bruvāṇe govinde pārthāstre jvalite bhuvi /