Occurrences

Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Rasārṇava

Mahābhārata
MBh, 1, 123, 6.29 avāptāstraṃ tu bībhatsum anujñāya mahāmatiḥ /
MBh, 1, 219, 3.4 kṛṣṇam abhyudyatāstraṃ ca nādaṃ mumucur ulbaṇam /
MBh, 3, 45, 6.1 tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate /
MBh, 3, 84, 15.1 taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam /
MBh, 3, 142, 9.1 kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām /
MBh, 3, 155, 6.1 tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam /
MBh, 3, 165, 1.2 kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ /
MBh, 3, 234, 27.1 dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam /
MBh, 5, 136, 5.1 kṛtāstraṃ hyarjunaṃ prāpya bhīmaṃ ca kṛtaniśramam /
MBh, 5, 181, 30.1 tato 'ham api śīghrāstraṃ samare 'prativāraṇam /
MBh, 8, 29, 10.1 evaṃ balenātibalaṃ mahāstraṃ samudrakalpaṃ sudurāpam ugram /
MBh, 8, 52, 6.1 bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ /
MBh, 12, 2, 11.2 tvatprasādānna māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ //
Kūrmapurāṇa
KūPur, 1, 21, 55.1 śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam /
Matsyapurāṇa
MPur, 153, 148.3 viṣṇunā coditaḥ śakraḥ sasmārāstraṃ mahaujasam //
MPur, 154, 207.2 cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ //
Bhāratamañjarī
BhāMañj, 6, 263.1 taṃ yudhyamānaṃ dīptāstraṃ varjayanto 'pi saṃgare /
BhāMañj, 8, 190.2 astraṃ karṇo mahābhogaṃ prāhiṇotsavyasācinaḥ //
BhāMañj, 8, 201.1 hatvā tamastraṃ rādheyo jyāṃ cicheda kirīṭinaḥ /
Rasārṇava
RArṇ, 3, 27.1 kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye /
RArṇ, 12, 208.1 tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /