Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 17, 63.1 māṃsāsṛkpūyaviṇmūtrasnāyumajjāsthisaṃhatau /
ViPur, 1, 19, 14.1 tato vilokya taṃ svastham aviśīrṇāsthibandhanam /
ViPur, 2, 8, 115.1 śambhorjaṭākalāpācca viniṣkrāntāsthiśarkarān /
ViPur, 3, 11, 124.2 kimu vācāsthibandho 'pi nāsti teṣu vyavāyinām //
ViPur, 3, 12, 15.1 keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃstathā /
ViPur, 3, 13, 14.1 caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa /
ViPur, 3, 13, 16.2 bhasmāsthicayanādūrdhvaṃ saṃyogo na tu yoṣitām //
ViPur, 4, 4, 29.1 tadambhasā ca saṃspṛṣṭeṣvasthibhasmasu ete ca svargam ārokṣyanti //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 5, 21, 27.3 kṛṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkhamuttamam //
ViPur, 6, 5, 10.2 ulbasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ //
ViPur, 6, 5, 14.2 prājāpatyena vātena pīḍyamānāsthibandhanaḥ //
ViPur, 6, 5, 29.1 prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ /
ViPur, 6, 5, 29.1 prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ /
ViPur, 6, 5, 39.2 śarair ivāntakasyograiś chidyamānāsthibandhanaḥ //