Occurrences

Baudhāyanaśrautasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Śukasaptati
Gheraṇḍasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 1.1 ṛtvijo vṛṇīte 'nyūnānatiriktāṅgān ye mātṛtaḥ pitṛtaś ceti yathoktaṃ purastāt //
Mahābhārata
MBh, 1, 25, 29.1 pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān /
MBh, 1, 25, 29.2 anyān atularūpāṅgān upacakrāma khecaraḥ //
MBh, 1, 54, 3.2 vedāṃścādhijage sāṅgān setihāsān mahāyaśāḥ //
MBh, 1, 94, 32.1 vedān adhijage sāṅgān vasiṣṭhād eva vīryavān /
MBh, 1, 178, 9.2 bhasmāvṛtāṅgān iva havyavāhān pārthān pradadhyau sa yadupravīraḥ //
MBh, 2, 31, 23.2 bahudhātupinaddhāṅgān himavacchikharān iva //
MBh, 3, 225, 6.1 kṛśāṃś ca vātātapakarśitāṅgān duḥkhasya cograsya mukhe prapannān /
MBh, 9, 5, 14.2 sāṅgāṃśca caturo vedān samyag ākhyānapañcamān //
MBh, 12, 46, 16.2 sāṅgāṃśca caturo vedāṃstam asmi manasā gataḥ //
MBh, 12, 162, 35.1 vakrāṅgāṃstu sa nityaṃ vai sarvato bāṇagocare /
MBh, 12, 327, 81.2 sāṅgān āvartayan vedān kamaṇḍalugaṇitradhṛk //
MBh, 12, 331, 47.3 sāṅgān āvartayan vedāṃstapastepe suduścaram //
MBh, 12, 337, 13.1 vedān āvartayan sāṅgān bhāratārthāṃśca sarvaśaḥ /
MBh, 13, 23, 36.1 sāṅgāṃśca caturo vedān yo 'dhīyīta dvijarṣabhaḥ /
MBh, 13, 107, 59.1 hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān /
MBh, 13, 107, 59.1 hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān /
MBh, 13, 153, 31.2 vedāṃśca caturaḥ sāṅgānnikhilenāvabudhyase //
Manusmṛti
ManuS, 4, 141.1 hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān /
ManuS, 4, 141.1 hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān /
Rāmāyaṇa
Rām, Ār, 36, 23.1 divyacandanadigdhāṅgān divyābharaṇabhūṣitān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 11.1 rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṃ śoṣayet sphoṭahetūn /
Daśakumāracarita
DKCar, 2, 6, 90.1 amī tathākurvan sarvāṃśca tānpratibhaṭānbhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān akārṣam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Kirātārjunīya
Kir, 1, 30.2 praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Liṅgapurāṇa
LiPur, 1, 77, 95.1 sāṅgān vedān yathānyāyam adhītya vidhipūrvakam /
LiPur, 2, 7, 27.1 sarvavedān sadasyāha sa ṣaḍaṅgān samāhitaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 16.2 ṛṣīṃś ca sapta dharmajñān vedān sāṅgān surāsurān //
ViSmṛ, 71, 2.1 na ca hīnādhikāṅgān mūrkhān dhanahīnān avahaset //
ViSmṛ, 82, 3.1 hīnādhikāṅgān vivarjayet //
Bhāratamañjarī
BhāMañj, 1, 992.2 yo dvādaśasamā vedānsāṅgāngarbhasthito jagau //
Śukasaptati
Śusa, 21, 6.3 praviśya hi ghnanti śaṭhāstathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Gheraṇḍasaṃhitā
GherS, 4, 16.1 yas tu pratyāharet kāmān sarvāṅgān iva kacchapaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 13.1 mṛtāṃstāṃstu supuṣṭāṅgān pāṭhīnāṃśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 70.2 hīnāṅgān atiriktāṅgān yeṣāṃ pūrvāparaṃ na hi //
SkPur (Rkh), Revākhaṇḍa, 85, 70.2 hīnāṅgān atiriktāṅgān yeṣāṃ pūrvāparaṃ na hi //