Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 60, 11.1 tāḥ sarvāstvanavadyāṅgyaḥ kanyāḥ kamalalocanāḥ /
MBh, 2, 71, 20.1 bandhuśoṇitadigdhāṅgyo muktakeśyo rajasvalāḥ /
MBh, 4, 67, 28.2 ājagmuś cārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 13, 86, 9.2 tejasābhiparītāṅgyo na kvaciccharma lebhire //
MBh, 13, 86, 10.1 tatastejaḥparītāṅgyaḥ sarvāḥ kāla upasthite /
Rāmāyaṇa
Rām, Bā, 31, 12.1 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi /
Rām, Su, 7, 58.2 parasparaniviṣṭāṅgyo madasnehavaśānugāḥ //
Rām, Su, 9, 31.2 kāścit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye //
Rām, Utt, 24, 4.1 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 15.2 haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ //
AHS, Sū., 26, 38.2 kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṃcitpītodarāśca yāḥ //
Kāmasūtra
KāSū, 2, 5, 33.1 mṛdubhāṣiṇyo 'nurāgavatyo mṛdvyaṅgyaśca gauḍyaḥ //
Matsyapurāṇa
MPur, 23, 23.2 kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire //
Suśrutasaṃhitā
Su, Utt., 39, 279.1 kuṅkumāgurudigdhāṅgyo ghanatuṅgapayodharāḥ /
Su, Utt., 47, 63.2 mlānaṃ pratāntamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 22.1 kālāgurupracaracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 48.2 sarvās tāś cārusarvāṅgyo lohitotpalagandhayaḥ //
Ānandakanda
ĀK, 1, 19, 135.1 pratyagrasnānaśītāṅgyo muktābharaṇabhūṣitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 13.2 dadṛśus tāḥ sucārvaṅgyas tasyāntarviśvaṃ rūpiṇaḥ //