Occurrences

Jaiminīyaśrautasūtra
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 20.1 ahalyāyai jāreti //
ṢB, 1, 1, 21.1 ahalyāyā ha maitreyyā jāra āsa //
Buddhacarita
BCar, 4, 72.2 gautamasya muneḥ patnīmahalyāṃ cakame purā //
Mahābhārata
MBh, 3, 82, 93.2 ahalyāyā hrade snātvā vrajeta paramāṃ gatim /
MBh, 5, 12, 6.1 ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī /
MBh, 12, 329, 14.1 ahalyādharṣaṇanimittaṃ hi gautamāddhariśmaśrutām indraḥ prāptaḥ /
MBh, 13, 138, 6.2 ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ //
MBh, 14, 55, 27.1 ahalyovāca /
MBh, 14, 55, 29.1 ahalyovāca /
MBh, 14, 55, 34.1 ahalyovāca /
MBh, 14, 57, 16.3 samanujñāpya rājānam ahalyāṃ prati jagmivān //
Rāmāyaṇa
Rām, Bā, 47, 16.1 sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā /
Rām, Bā, 47, 17.2 muniveṣadharo 'halyām idaṃ vacanam abravīt //
Rām, Bā, 47, 21.1 indras tu prahasan vākyam ahalyām idam abravīt /
Rām, Bā, 48, 11.2 tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm //
Rām, Bā, 48, 20.1 sādhu sādhv iti devās tām ahalyāṃ samapūjayan /
Rām, Bā, 48, 21.1 gautamo 'pi mahātejā ahalyāsahitaḥ sukhī /
Rām, Bā, 49, 24.1 ahalyādarśanaṃ caiva gautamena samāgamam /
Rām, Utt, 30, 20.1 tato mayā rūpaguṇair ahalyā strī vinirmitā /
Rām, Utt, 30, 20.2 ahalyetyeva ca mayā tasyā nāma pravartitam //
Saundarānanda
SaundĀ, 7, 25.1 kāmābhibhūto hi hiraṇyaretāḥ svāhāṃ siṣeve maghavānahalyām /
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
Kāmasūtra
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
KāSū, 5, 4, 3.7 śṛṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyānyapi laukikāni ca kathayet tadyuktāni /
Kūrmapurāṇa
KūPur, 2, 39, 43.2 kāmadevadine tasminnahalyāṃ yastu pūjayet //
Liṅgapurāṇa
LiPur, 1, 72, 59.1 tadā hyahalyopapatiṃ sureśaṃ jagatpatiṃ diviṣṭhāḥ /
Matsyapurāṇa
MPur, 50, 7.2 divodāsaśca rājarṣirahalyā ca yaśasvinī //
MPur, 50, 8.1 śaradvatastu dāyādamahalyā samprasūyata /
Viṣṇupurāṇa
ViPur, 4, 4, 89.1 darśanamātreṇāhalyām apāpāṃ cakāra //
ViPur, 4, 19, 62.1 haryaśvād divodāso 'halyā ca mithunam abhūt //
ViPur, 4, 19, 63.1 śaradvataś cāhalyāyāṃ śatānando 'bhavat //
Bhāratamañjarī
BhāMañj, 14, 39.1 aho nu brahmakopāgnirahalyāvallabhasya te /
Garuḍapurāṇa
GarPur, 1, 140, 20.1 divodāso dvitīyo 'sya hyahalyāyāṃ śaradvataḥ /
Kathāsaritsāgara
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 3, 3, 137.2 ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ //
KSS, 3, 3, 140.2 kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ //
KSS, 3, 3, 146.2 ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata //
KSS, 6, 1, 70.2 ahalyākāmukaḥ so 'syai śāpam apsarase dadau //
Mukundamālā
MukMā, 1, 16.2 sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 69.1 gautamo 'pi muniśreṣṭhas tyaktvāhalyāṃ tato vane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 1.3 yatra siddhā mahābhāgā tvahalyā tāpasī purā //
SkPur (Rkh), Revākhaṇḍa, 136, 3.1 tasya patnī mahābhāgā hyahalyā nāma viśrutā /
SkPur (Rkh), Revākhaṇḍa, 136, 4.2 mohito lobhayāmāsa hyahalyāṃ balasūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 9.2 ahalyāṃ ramayāmāsa viśvastāṃ mandirāntike //
SkPur (Rkh), Revākhaṇḍa, 136, 15.1 ahalyāpi tataḥ śaptā yasmāt tvaṃ duṣṭacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 136, 20.2 ahalyā tu gate deve sthāpayitvā jagadgurum //