Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4704
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla cāhalyeśvaramuttamam / (1.2) Par.?
yatra siddhā mahābhāgā tvahalyā tāpasī purā // (1.3) Par.?
gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ / (2.1) Par.?
satyadharmasamāyukto vānaprasthāśrame rataḥ // (2.2) Par.?
tasya patnī mahābhāgā hyahalyā nāma viśrutā / (3.1) Par.?
rūpayauvanasampannā triṣu lokeṣu viśrutā // (3.2) Par.?
asyā apyatirūpeṇa devarājaḥ śatakratuḥ / (4.1) Par.?
mohito lobhayāmāsa hyahalyāṃ balasūdanaḥ // (4.2) Par.?
māṃ bhajasva varārohe devarājam anindite / (5.1) Par.?
krīḍayasva mayā sārddhaṃ triṣu lokeṣu pūjitā // (5.2) Par.?
kiṃ kariṣyasi vipreṇa śaucācārakṛśena tu / (6.1) Par.?
tapaḥsvādhyāyaśīlena kliśyantīva sulocane // (6.2) Par.?
evamuktā varārohā strīsvabhāvāt sucañcalā / (7.1) Par.?
manasādhyāya śakraṃ sā kāmena kaluṣīkṛtā // (7.2) Par.?
tasyā viditvā taṃ bhāvaṃ sa devaḥ pākaśāsanaḥ / (8.1) Par.?
gautamaṃ vañcayāmāsa duṣṭabhāvena bhāvitaḥ // (8.2) Par.?
viditvā cāntaraṃ tasya gṛhītvā veṣamuttamam / (9.1) Par.?
ahalyāṃ ramayāmāsa viśvastāṃ mandirāntike // (9.2) Par.?
kṣaṇamātrāntare tatra devarājasya bhārata / (10.1) Par.?
ājagāma muniśreṣṭho mandiraṃ tvarayānvitaḥ // (10.2) Par.?
āgataṃ gautamaṃ dṛṣṭvā bhītabhītaḥ puraṃdaraḥ / (11.1) Par.?
nirgataḥ sa tato dṛṣṭvā śakro 'yamiti cintayan // (11.2) Par.?
tataḥ śaśāpa devendraṃ gautamaḥ krodhamūrchitaḥ / (12.1) Par.?
ajitendriyo 'si yasmāttvaṃ tasmād bahubhago bhava // (12.2) Par.?
evamuktastu devendrastatkṣaṇādeva bhārata / (13.1) Par.?
bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ // (13.2) Par.?
tyaktvā rājyaṃ suraiḥ sārddhaṃ gataśrīko jagāma ha / (14.1) Par.?
tapaścacāra vipulaṃ gautamena mahītale // (14.2) Par.?
ahalyāpi tataḥ śaptā yasmāt tvaṃ duṣṭacāriṇī / (15.1) Par.?
prekṣya māṃ ramase śakraṃ tasmād aśmamayī bhava // (15.2) Par.?
gate varṣasahasrānte rāmaṃ dṛṣṭvā yaśasvinam / (16.1) Par.?
tīrthayātrāprasaṅgena dhautapāpā bhaviṣyasi // (16.2) Par.?
evaṃ gate tataḥ kāle dṛṣṭā rāmeṇa dhīmatā / (17.1) Par.?
viśvāmitrasahāyena tyaktvā sāśmamayīṃ tanum // (17.2) Par.?
pūjayitvā yathānyāyaṃ gatapāpā vimatsarā / (18.1) Par.?
āgatā narmadātīre tīrthe snātvā yathāvidhi // (18.2) Par.?
kṛtaṃ cāndrāyaṇaṃ māsaṃ kṛcchraṃ cānyaṃ tataḥ param / (19.1) Par.?
tatastuṣṭo mahādevo dattvā varamanuttamam // (19.2) Par.?
jagāmādarśanaṃ bhūyo reme comāpatiściram / (20.1) Par.?
ahalyā tu gate deve sthāpayitvā jagadgurum // (20.2) Par.?
ahalyeśvaranāmānaṃ svagṛhe cāgamatpunaḥ / (21.1) Par.?
tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram // (21.2) Par.?
sa mṛtaḥ svargamāpnoti yatra devo maheśvaraḥ / (22.1) Par.?
krīḍayitvā yathākāmaṃ tatra loke mahātapāḥ // (22.2) Par.?
gate varṣasahasrānte mānuṣyaṃ labhate punaḥ / (23.1) Par.?
dhanadhānyacayopetaḥ putrapautrasamanvitaḥ // (23.2) Par.?
vedavidyāśrayo dhīmāñjāyate vimale kule / (24.1) Par.?
rūpasaubhāgyasampannaḥ sarvavyādhivivarjitaḥ / (24.2) Par.?
jīvedvarṣaśataṃ sāgram ahalyātīrthasevanāt // (24.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ahalyātīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ // (25.1) Par.?
Duration=0.090714931488037 secs.