Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Daśakumāracarita
Kūrmapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Rasaratnākara
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 39, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVP, 12, 12, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
AVP, 12, 12, 2.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
AVP, 12, 15, 1.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 5.2 ahann ahim anu apas tatarda pra vakṣaṇā abhinat parvatānām //
AVŚ, 2, 5, 6.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVŚ, 4, 3, 4.2 ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam //
AVŚ, 4, 24, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVŚ, 6, 139, 5.1 yathā nakulo vicchidya saṃdadhāty ahiṃ punaḥ /
AVŚ, 7, 88, 1.2 ahim evābhyapehi taṃ jahi //
AVŚ, 10, 4, 9.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam //
AVŚ, 10, 4, 10.2 indro me 'him aghāyantam ahiṃ paidvo arandhayat //
AVŚ, 10, 4, 10.2 indro me 'him aghāyantam ahiṃ paidvo arandhayat //
AVŚ, 10, 4, 16.1 indro me 'him arandhayan mitraś ca varuṇaś ca /
AVŚ, 10, 4, 17.1 indro me 'him arandhayat pṛdākuṃ ca pṛdākvam /
Kauśikasūtra
KauśS, 4, 5, 6.0 caturthyā dakṣiṇam iti daṃśma tṛṇaiḥ prakarṣyāhim abhinirasyati //
KauśS, 4, 8, 24.0 daṃśmottamayā nitāpyāhim abhinirasyati //
Kāṭhakasaṃhitā
KS, 15, 7, 78.0 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anvīyamānāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 3.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
MS, 2, 6, 11, 1.17 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anv īyamānāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 16.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
VSM, 10, 19.2 tā āvavṛtrann adharāg udaktā ahiṃ budhnyam anurīyamāṇāḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
Ṛgveda
ṚV, 1, 32, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
ṚV, 1, 32, 2.1 ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
ṚV, 1, 51, 4.2 vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe //
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 80, 13.2 ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam //
ṚV, 1, 103, 2.2 ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ //
ṚV, 1, 103, 7.1 tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him /
ṚV, 1, 187, 6.2 akāri cāru ketunā tavāhim avasāvadhīt //
ṚV, 2, 11, 5.2 uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa //
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
ṚV, 2, 12, 11.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
ṚV, 2, 15, 1.2 trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna //
ṚV, 2, 19, 2.1 asya mandāno madhvo vajrahasto 'him indro arṇovṛtaṃ vi vṛścat /
ṚV, 3, 32, 11.1 ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān /
ṚV, 3, 33, 7.1 pravācyaṃ śaśvadhā vīryaṃ tad indrasya karma yad ahiṃ vivṛścat /
ṚV, 4, 17, 7.2 tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ //
ṚV, 4, 19, 2.2 ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ //
ṚV, 4, 19, 3.2 sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan //
ṚV, 4, 19, 9.2 vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva //
ṚV, 4, 22, 5.2 yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ //
ṚV, 4, 28, 1.2 ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni //
ṚV, 5, 29, 2.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u //
ṚV, 5, 29, 3.2 taddhi havyam manuṣe gā avindad ahann ahim papivāṁ indro asya //
ṚV, 5, 29, 8.2 kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna //
ṚV, 5, 30, 6.2 ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ //
ṚV, 5, 32, 2.2 ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṁ indra taviṣīm adhatthāḥ //
ṚV, 6, 17, 9.2 ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna //
ṚV, 6, 17, 10.2 nikāmam aramaṇasaṃ yena navantam ahiṃ sam piṇag ṛjīṣin //
ṚV, 6, 20, 2.2 ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ //
ṚV, 6, 30, 4.2 ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram //
ṚV, 6, 72, 3.1 indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata /
ṚV, 7, 34, 16.1 abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan //
ṚV, 7, 38, 7.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ṚV, 8, 3, 20.2 nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam //
ṚV, 8, 93, 2.2 ahiṃ ca vṛtrahāvadhīt //
ṚV, 10, 67, 12.2 ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 10, 96, 4.2 tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ //
ṚV, 10, 113, 8.2 raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat //
ṚV, 10, 133, 2.1 tvaṃ sindhūṁ avāsṛjo 'dharāco ahann ahim /
Ṛgvedakhilāni
ṚVKh, 2, 1, 1.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam /
Mahābhārata
MBh, 2, 57, 9.1 bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ /
Daśakumāracarita
DKCar, 2, 4, 169.0 ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam //
Kūrmapurāṇa
KūPur, 1, 15, 229.2 kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ //
Suśrutasaṃhitā
Su, Utt., 64, 24.1 sasarpistailamahimaśanaṃ hitam ucyate /
Tantrākhyāyikā
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 1, 584.1 athāpaśyam ahim atikāyam āyāntam //
Rasaratnākara
RRĀ, V.kh., 15, 35.1 tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /
Rasārṇava
RArṇ, 11, 196.2 tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //
Ānandakanda
ĀK, 1, 4, 134.2 divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim //
ĀK, 1, 4, 267.2 sasyakābhrakavaikrāṃtasatvaṃ svarṇamahiṃ ravim //
ĀK, 1, 4, 324.1 rasakābhrakatāmre'hiṃ bhāgavṛddhyā dhamettataḥ /
ĀK, 1, 4, 456.1 ghanasattvam ahiṃ svarṇaṃ samāṃśaṃ dvaṃdvitaṃ dhamet /
Āryāsaptaśatī
Āsapt, 2, 187.2 ahim adhicatvaram uragagrāhī khelayatu nirvighnaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 60.1 bhramamāṇaṃ gṛhītāhiṃ vadhyamānaṃ nirāmiṣaiḥ /