Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Narmamālā
Tantrasāra
Śivasūtravārtika

Mahābhārata
MBh, 1, 142, 12.3 yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān /
MBh, 1, 202, 1.2 utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau /
MBh, 2, 12, 30.1 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ /
MBh, 3, 40, 58.1 bhagavaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim /
MBh, 3, 176, 24.2 sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute //
MBh, 3, 180, 4.2 sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ //
MBh, 3, 206, 26.1 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smyaham /
MBh, 4, 21, 58.2 śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam //
MBh, 5, 13, 20.2 adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha //
MBh, 5, 127, 17.1 sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ /
MBh, 5, 132, 2.2 kṣatriyo jīvitākāṅkṣī stena ityeva taṃ viduḥ //
MBh, 5, 158, 17.1 ko hyābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam /
MBh, 6, BhaGī 17, 11.1 aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate /
MBh, 6, BhaGī 17, 17.2 aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate //
MBh, 6, BhaGī 18, 34.2 prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī //
MBh, 6, 49, 14.2 droṇasya nidhanākāṅkṣī cikṣepa sa parākramī //
MBh, 6, 50, 26.3 prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ //
MBh, 6, 52, 2.2 putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ //
MBh, 6, 80, 25.2 gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ //
MBh, 6, 103, 75.2 śikhaṇḍī samarākāṅkṣī śūraśca samitiṃjayaḥ //
MBh, 6, 106, 24.2 bhīṣmasya jīvitākāṅkṣī dhanaṃjayam upādravat //
MBh, 6, 107, 46.1 bhīmo bhīṣmavadhākāṅkṣī saumadattiṃ mahāratham /
MBh, 6, 109, 43.2 bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam //
MBh, 6, 114, 112.2 japañ śāṃtanavo dhīmān kālākāṅkṣī sthito 'bhavat //
MBh, 7, 8, 33.2 na yasya jīvitākāṅkṣī viṣayaṃ prāpya jīvati //
MBh, 7, 13, 46.1 tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ /
MBh, 7, 49, 10.2 priyakāmo jayākāṅkṣī kṛtavān idam apriyam //
MBh, 7, 111, 11.2 sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī //
MBh, 7, 114, 63.2 pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat //
MBh, 7, 158, 54.2 savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ //
MBh, 12, 104, 17.2 kālākāṅkṣī yāmayecca yathā visrambham āpnuyuḥ //
MBh, 12, 117, 32.2 vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā //
MBh, 12, 136, 62.2 hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata //
MBh, 12, 136, 83.2 cicheda pāśānnṛpate kālākāṅkṣī śanaiḥ śanaiḥ //
MBh, 12, 154, 25.2 kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate //
MBh, 12, 164, 10.2 samudragamanākāṅkṣī dravyārtham iti bhārata //
MBh, 12, 213, 18.3 kālākāṅkṣī carel lokānnirapāya ivātmavān //
MBh, 12, 353, 1.3 dīkṣākāṅkṣī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ //
MBh, 12, 353, 8.2 asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa //
MBh, 13, 27, 3.1 śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam /
MBh, 13, 133, 54.3 dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute //
MBh, 14, 46, 40.2 vartamānam upekṣeta kālākāṅkṣī samāhitaḥ //
Rāmāyaṇa
Rām, Bā, 17, 24.1 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha /
Rām, Ki, 10, 9.2 māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ //
Rām, Su, 40, 34.2 yuddhākāṅkṣī punar vīrastoraṇaṃ samupasthitaḥ //
Rām, Su, 56, 113.1 asyāhaṃ darśanākāṅkṣī prāptastvadbhavanaṃ vibho /
Rām, Yu, 31, 80.2 vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata //
Rām, Yu, 72, 26.2 sa rāvaṇivadhākāṅkṣī lakṣmaṇastvarito yayau //
Rām, Utt, 13, 39.2 trailokyavijayākāṅkṣī yayau yatra dhaneśvaraḥ //
Rām, Utt, 22, 14.2 vijayākāṅkṣiṇostatra samareṣvanivartinoḥ //
Rām, Utt, 25, 46.2 suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca //
Rām, Utt, 60, 11.2 śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ //
Rām, Utt, 62, 3.2 vijayākāṅkṣiṇastubhyam amoghaṃ darśanaṃ hi naḥ //
Rām, Utt, 94, 11.2 rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ //
Rām, Utt, 95, 1.2 rāmasya darśanākāṅkṣī rājadvāram upāgamat //
Bodhicaryāvatāra
BoCA, 7, 13.1 nirudyamaphalākāṅkṣin sukumāra bahuvyatha /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 206.2 jāmātrāgamanākāṅkṣī mahāntaṃ kālam akṣipat //
Daśakumāracarita
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
Kāmasūtra
KāSū, 5, 3, 10.4 jāgratī tvapanuded bhūyo 'bhiyogākāṅkṣiṇī //
Matsyapurāṇa
MPur, 140, 20.1 yuddhākāṅkṣī tu balavānvidyunmālyahamāgataḥ /
MPur, 150, 2.2 kṛtapratikṛtākāṅkṣī dhanurānamya bhairavam //
MPur, 173, 8.2 adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān //
MPur, 175, 49.2 jagato dahanākāṅkṣī putro'gniḥ samapadyata //
Viṣṇupurāṇa
ViPur, 2, 1, 10.2 cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te //
ViPur, 5, 16, 1.3 kṛṣṇasya nidhanākāṅkṣī vṛndāvanamupāgamat //
ViPur, 5, 17, 1.3 kṛṣṇasaṃdarśanākāṅkṣī prayayau nandagokulam //
Bhāratamañjarī
BhāMañj, 6, 93.1 kriyāvān aphalākāṅkṣī nijaṃ karma karoti yaḥ /
BhāMañj, 7, 279.1 tato jayadrathākāṅkṣī tūrṇamacyutasārathiḥ /
Narmamālā
KṣNarm, 3, 73.1 taruṇākāṅkṣiṇīṃ vṛddhaḥ priyāmavicalekṣaṇaḥ /
KṣNarm, 3, 107.1 pralapankāñcikākāṅkṣī kenaciddattamaṇḍakaḥ /
Tantrasāra
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 19.1, 1.0 vaiśvātmyaprathanākāṅkṣī saṃdhatte śaktim ātmanaḥ //