Occurrences

Atharvaprāyaścittāni
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Vātūlanāthasūtravṛtti
Ānandakanda

Atharvaprāyaścittāni
AVPr, 2, 9, 5.12 mānuṣāt ta ākāśād divyam ākāśaṃ spṛṇomi svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 19.4 virajaḥ para ākāśād aja ātmā mahān dhruvaḥ //
Chāndogyopaniṣad
ChU, 5, 10, 4.3 ākāśāccandramasam /
ChU, 5, 10, 5.3 ākāśād vāyum /
ChU, 7, 12, 2.4 asti bhagava ākāśād bhūya iti /
ChU, 7, 12, 2.5 ākāśād vāva bhūyo 'stīti /
ChU, 7, 13, 1.1 smaro vāvākāśād bhūyaḥ /
Śatapathabrāhmaṇa
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 6, 3.0 ākāśād yoneḥ sambhūto bhāryāyai retaḥ saṃvatsarasya tejobhūtasya bhūtasyātmā //
Mahābhārata
MBh, 4, 57, 13.2 aśmavṛṣṭir ivākāśād abhavad bharatarṣabha //
MBh, 12, 125, 6.2 ākāśād api vā rājann aprameyaiva vā punaḥ //
MBh, 12, 177, 22.2 ākāśāt prāṇinām ete śarīre pañca dhātavaḥ //
MBh, 12, 224, 36.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
MBh, 13, 100, 13.1 tathaiva viśvedevebhyo balim ākāśato haret /
MBh, 13, 116, 55.1 ākāśānmedinīṃ prāptastataḥ sa pṛthivīpatiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 54.2 ākāśāt pātitaḥ prāpto dattakena sujanmanā //
Divyāvadāna
Divyāv, 8, 447.0 sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti //
Divyāv, 8, 479.0 sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti //
Divyāv, 19, 349.1 idaṃ ca divyaṃ vastramākāśāt patitam //
Divyāv, 19, 354.1 mama cedaṃ divyaṃ vastramākāśāt patitam //
Liṅgapurāṇa
LiPur, 1, 3, 20.2 sparśamātraṃ tathākāśāttasmādvāyur mahānmune //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
Viṣṇupurāṇa
ViPur, 5, 22, 6.2 ākāśādāgatau vipra tathā kaumodakī gadā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
Ānandakanda
ĀK, 1, 20, 42.1 vyomni līnaḥ kramāt tasmād ākāśād udbhavanti te /