Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āśā, hope

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6120
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha / (1.2) Par.?
katham āśā samutpannā yā ca sā tad vadasva me // (1.3) Par.?
saṃśayo me mahān eṣa samutpannaḥ pitāmaha / (2.1) Par.?
chettā ca tasya nānyo 'sti tvattaḥ parapuraṃjaya // (2.2) Par.?
pitāmahāśā mahatī mamāsīddhi suyodhane / (3.1) Par.?
prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho // (3.2) Par.?
sarvasyāśā sumahatī puruṣasyopajāyate / (4.1) Par.?
tasyāṃ vihanyamānāyāṃ duḥkho mṛtyur asaṃśayam // (4.2) Par.?
so 'haṃ hatāśo durbuddhiḥ kṛtastena durātmanā / (5.1) Par.?
dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama // (5.2) Par.?
āśāṃ mahattarāṃ manye parvatād api sadrumāt / (6.1) Par.?
ākāśād api vā rājann aprameyaiva vā punaḥ // (6.2) Par.?
eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā / (7.1) Par.?
durlabhatvācca paśyāmi kim anyad durlabhaṃ tataḥ // (7.2) Par.?
bhīṣma uvāca / (8.1) Par.?
atra te vartayiṣyāmi yudhiṣṭhira nibodha tat / (8.2) Par.?
itihāsaṃ sumitrasya nirvṛttam ṛṣabhasya ca // (8.3) Par.?
sumitro nāma rājarṣir haihayo mṛgayāṃ gataḥ / (9.1) Par.?
sasāra sa mṛgaṃ viddhvā bāṇena nataparvaṇā // (9.2) Par.?
sa mṛgo bāṇam ādāya yayāvamitavikramaḥ / (10.1) Par.?
sa ca rājā balī tūrṇaṃ sasāra mṛgam antikāt // (10.2) Par.?
tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ / (11.1) Par.?
muhūrtam eva rājendra samena sa pathāgamat // (11.2) Par.?
tataḥ sa rājā tāruṇyād aurasena balena ca / (12.1) Par.?
sasāra bāṇāsanabhṛt sakhaḍgo haṃsavat tadā // (12.2) Par.?
tīrtvā nadānnadīścaiva palvalāni vanāni ca / (13.1) Par.?
atikramyābhyatikramya sasāraiva vane caran // (13.2) Par.?
sa tu kāmānmṛgo rājann āsādyāsādya taṃ nṛpam / (14.1) Par.?
punar abhyeti javano javena mahatā tataḥ // (14.2) Par.?
sa tasya bāṇair bahubhiḥ samabhyasto vanecaraḥ / (15.1) Par.?
prakrīḍann iva rājendra punar abhyeti cāntikam // (15.2) Par.?
punaśca javam āsthāya javano mṛgayūthapaḥ / (16.1) Par.?
atītyātītya rājendra punar abhyeti cāntikam // (16.2) Par.?
tasya marmacchidaṃ ghoraṃ sumitro 'mitrakarśanaḥ / (17.1) Par.?
samādāya śaraśreṣṭhaṃ kārmukān niravāsṛjat // (17.2) Par.?
tato gavyūtimātreṇa mṛgayūthapayūthapaḥ / (18.1) Par.?
tasya bāṇapathaṃ tyaktvā tasthivān prahasann iva // (18.2) Par.?
tasminnipatite bāṇe bhūmau prajvalite tataḥ / (19.1) Par.?
praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat // (19.2) Par.?
praviśya tu mahāraṇyaṃ tāpasānām athāśramam / (20.1) Par.?
āsasāda tato rājā śrāntaścopāviśat punaḥ // (20.2) Par.?
taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā / (21.1) Par.?
sametya ṛṣayastasmin pūjāṃ cakrur yathāvidhi // (21.2) Par.?
ṛṣayo rājaśārdūlam apṛcchan svaṃ prayojanam / (22.1) Par.?
kena bhadramukhārthena samprāpto 'si tapovanam // (22.2) Par.?
padātir baddhanistriṃśo dhanvī bāṇī nareśvara / (23.1) Par.?
etad icchāma vijñātuṃ kutaḥ prāpto 'si mānada / (23.2) Par.?
kasmin kule hi jātastvaṃ kiṃnāmāsi bravīhi naḥ // (23.3) Par.?
tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha / (24.1) Par.?
ācakhyau tad yathānyāyaṃ paricaryāṃ ca bhārata // (24.2) Par.?
haihayānāṃ kule jātaḥ sumitro mitranandanaḥ / (25.1) Par.?
carāmi mṛgayūthāni nighnan bāṇaiḥ sahasraśaḥ / (25.2) Par.?
balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ // (25.3) Par.?
mṛgastu viddho bāṇena mayā sarati śalyavān / (26.1) Par.?
taṃ dravantam anu prāpto vanam etad yadṛcchayā / (26.2) Par.?
bhavatsakāśe naṣṭaśrīr hatāśaḥ śramakarśitaḥ // (26.3) Par.?
kiṃ nu duḥkham ato 'nyad vai yad ahaṃ śramakarśitaḥ / (27.1) Par.?
bhavatām āśramaṃ prāpto hatāśo naṣṭalakṣaṇaḥ // (27.2) Par.?
na rājalakṣaṇatyāgo na purasya tapodhanāḥ / (28.1) Par.?
duḥkhaṃ karoti tat tīvraṃ yathāśā vihatā mama // (28.2) Par.?
himavān vā mahāśailaḥ samudro vā mahodadhiḥ / (29.1) Par.?
mahattvānnānvapadyetāṃ rodasyor antaraṃ yathā / (29.2) Par.?
āśāyāstapasi śreṣṭhāstathā nāntam ahaṃ gataḥ // (29.3) Par.?
bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ / (30.1) Par.?
bhavantaḥ sumahābhāgāstasmāt prakṣyāmi saṃśayam // (30.2) Par.?
āśāvān puruṣo yaḥ syād antarikṣam athāpi vā / (31.1) Par.?
kiṃ nu jyāyastaraṃ loke mahattvāt pratibhāti vaḥ / (31.2) Par.?
etad icchāmi tattvena śrotuṃ kim iha durlabham // (31.3) Par.?
yadi guhyaṃ taponityā na vo brūteha māciram / (32.1) Par.?
na hi guhyam ataḥ śrotum icchāmi dvijapuṃgavāḥ // (32.2) Par.?
bhavattapovighāto vā yena syād virame tataḥ / (33.1) Par.?
yadi vāsti kathāyogo yo 'yaṃ praśno mayeritaḥ // (33.2) Par.?
etat kāraṇasāmagryaṃ śrotum icchāmi tattvataḥ / (34.1) Par.?
bhavanto hi taponityā brūyur etat samāhitāḥ // (34.2) Par.?
Duration=0.12902688980103 secs.